
निर्वाचनआयोगेन शुक्रवासरे शिंदेगुटं वास्तविकशिवसेना इति मान्यतां दत्त्वा दलस्य निर्वाचनचिह्नं ‘धनुषबाण’ इति अपि तस्मै आवंटितम्। ठाकरे इत्यस्य कृते एषः निर्णयः विघ्नः अस्ति यतः तस्य पिता बाल ठाकरे १९६६ तमे वर्षे दलस्य स्थापनां कृतवान् ।
असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा महाराष्ट्र-असमयोः मध्ये धार्मिकस्थलस्य विषये प्रचलति विवादस्य उल्लेखं कृत्वा उक्तवान् यत् उद्धवठाकरे “ईश्वरस्य विषये राजनीतिः” इति कारणेन शिवसेनायाः नाम प्रतीकं च नष्टम् अस्ति। वस्तुतः षष्ठः ज्योतिर्लिंगः भीमशंकरः कुत्र अस्ति इति द्वयोः राज्ययोः विवादः अस्ति ? एतत् शंकरस्य द्वादशसु पूज्यस्थानेषु अन्यतमम् अस्ति ।
हिमन्तविश्वसर्मः अवदत्, “शिवजी हिमालये निवसति, तस्य सीमां कस्मिंश्चित् स्थाने एव सीमितं करणं न सम्यक्। महाराष्ट्रे विपक्षः शिवजी इत्यस्य नाम्ना राजनीतिं कर्तुं त्यक्तुम् अर्हति। एतदेव कारणं यत् शिवसेना (उद्धवःगुटः ) स्वस्य प्रतीकं नष्टवान्।”
उल्लेखनीयं स्यात् यत् निर्वाचनआयोगेन शुक्रवासरे शिण्डेगुटं वास्तविकशिवसेना इति मान्यतां दत्त्वा दलस्य निर्वाचनचिह्नं ‘धनुषबाण’ इति अपि तस्मै आवंटितम्। ठाकरे इत्यस्य कृते एषः निर्णयः विघ्नः अस्ति यतः तस्य पिता बाल ठाकरे १९६६ तमे वर्षे दलस्य स्थापनां कृतवान् । शिवसेनायाः आज्ञा ठाकरे परिवारस्य हस्तात् बहिः गता अस्ति। प्रायः ५७ वर्षेभ्यः प्रथमवारं एतत् अभवत् ।