
देहली मुख्यमन्त्री अरविन्द केजरीवालस्य कृते कष्टानि न्यूनानि न भवन्ति इति दृश्यते। आप सर्वकारः एकस्य पश्चात् अन्यस्य विपत्तौ गच्छति। केजरीवालः शीघ्रमेव अन्यस्याः समस्यायाः सामना कर्तुं शक्नोति इति आशङ्का वर्तते।
देहली मुख्यमन्त्री अरविन्द केजरीवालस्य कृते कष्टानि न्यूनानि न भवन्ति इति दृश्यते। आम आदमी पार्टी (आप) सर्वकारः एकस्य पश्चात् अन्यस्य विपत्तौ गच्छति। कथितं मद्यघोटालेन एमसीडीनिर्वाचनसम्बद्धे सर्वोच्चन्यायालयात् राहतं प्राप्तस्य एव आपस्य संयोजकस्य अरविन्दकेजरीवालस्य चिन्ता उत्पन्ना अस्ति। केजरीवालस्य दक्षिणहस्तः इति उच्यमानः उपमुख्यमन्त्री मनीषसिसोदिया यदा सीबीआइ द्वारा आहूतः तदा दलं सर्वकारं च तस्य गृहीतस्य भयं प्रारभन्ते। सिसोडिया स्वयमेव सीबीआइ संस्थायाः अधिकं समयं याचितवान् यत् सः गृहीतुं शक्यते इति ।
सिसोदिया किम् अवदत् ?
सिसोडिया इत्यनेन सीबीआइ-संस्थायाः अनुरोधः कृतः यत् सः देहली नगरस्य बजटं अन्तिमरूपेण निर्धारयितुं व्यस्तः अस्ति इति कारणतः फरवरी मासस्य अन्तिमसप्ताहपर्यन्तं तस्य प्रश्नान् स्थगयतु। सिसोडिया आरोपितवान् यत् भाजपा एमसीडी मध्ये सर्वोच्चन्यायालयस्य तस्य पराजयस्य प्रतिशोधार्थं जाँच संस्थायाः उपयोगं कुर्वती अस्ति। सिसोडिया सः गृहीतः भविष्यति इति आशङ्कां प्रकटितवती । देहली सर्वकारस्य वित्तविभागमपि धारयन् सिसोडिया बजटस्य सज्जीकरणे व्यस्तः इति अवदत्। सिसोडिया उक्तवान् – ‘वित्तमन्त्री इति नाम्ना मम कर्तव्यं यत् समये एव बजटं प्रस्तुतं करोमि, तदर्थं च अहं दिवारात्रौ कार्यं करोमि। मया सीबीआय संस्थायाः अनुरोधः कृतः यत् फेब्रुवरी-मासस्य अन्तिमसप्ताहस्य अनन्तरं प्रश्नानाम् उत्तरं दातुं मम अनुमतिः भवतु। सः अवदत् यत्, ‘प्रथमं भाजपा निर्वाचने पराजितवती ततः शुक्रवासरे सर्वोच्चन्यायालयस्य अपि सम्मुखीभवितव्यम् आसीत्।’ अतः एषः एव तस्य प्रतिशोधः। ते (भाजपा) प्रतिशोधार्थं सीबीआइ सङ्घस्य उपयोगं कुर्वन्ति। सा मां गृहीतं कृत्वा एतत् करिष्यति इति मम विश्वासः अस्ति।
पूर्वमेव कृताः पृच्छा, गृह-बैङ्क-लॉकरः अन्वेषितः
देहली नगरे कथितस्य मद्यघोटाले सीबीआइ, ईडी च अन्वेषणं कुर्वतः सन्ति। केन्द्रीय अन्वेषणसंस्थाः मनीष सिसोदिया आरोपी कृतवन्तः। आबकारीविभागस्य कार्यं अपि पश्यन् सिसोडिया इत्यस्याः पूर्वं गतवर्षस्य अक्टोबर्मासस्य १७ दिनाङ्के अपि अस्मिन् प्रकरणे प्रश्नः कृतः, तस्य गृहस्य, बैंकस्य लॉकरस्य च अन्वेषणं कृतम्। आरोपः अस्ति यत् मद्यव्यापारिभ्यः अनुज्ञापत्रं दातुं देहली सर्वकारस्य आबकारीनीतिः केषाञ्चन व्यापारिणां पक्षे आसीत् ये तस्यैव कृते घूसं दत्तवन्तः इति कथ्यते। आम आदमी दलेन एतत् आरोपं निरन्तरं अङ्गीकृतम् अस्ति।
किं यदि आशङ्का सत्यं भवति ?
यदि सिसोडियायाः आशङ्का सत्या भवति तर्हि अरविन्द केजरीवालस्य कृते अद्यावधि बृहत्तमः विघ्नः भविष्यति इति राजनैतिकविशेषज्ञाः वदन्ति। सः न केवलं दलस्य द्वितीय-उच्चतमः नेता, अपितु देहली सर्वकारस्य अधिकांशं कार्यं तस्य हस्ते अपि समर्पितं भवति । सिसोडिया शिक्षा, वित्त इत्यादीनां अधिकांशविभागानाम् कार्यं पश्यति । गतवर्षस्य मेमासे अन्यः मन्त्री सत्येन्दरजैनः कारागारं गतः ततः स्वास्थ्यविभागस्य दायित्वमपि सिसोडियायाः समीपे अस्ति। एतादृशे सति यदि सीबीआइ सिसोडियां गृह्णाति तर्हि दिल्लीसर्वकारस्य कार्ये महती प्रभावः भवितुम् अर्हति।