
सर्वोच्चन्यायालये निर्वाचनआयोगस्य निर्णयं चुनौतीं दत्त्वा उद्धवठाकरे उक्तवान् यत् एकः अपि प्रसंगः नास्ति यत्र दलस्य नाम निर्वाचनचिह्नं च प्रत्यक्षतया कस्मैचित् गुटाय दत्तम्।
शिवसेनायाः नाम प्रतीकं च नष्टस्य द्वयोः दिवसयोः अनन्तरं महाराष्ट्रस्य पूर्वमुख्यमन्त्री उद्धवठाकरे सोमवासरे निर्वाचनआयोगस्य “विघटनं” करणीयः, निर्वाचनआयुक्ताः जनैः निर्वाचिताः भवेयुः इति उक्तवान्। सर्वोच्चन्यायालये निर्वाचनआयोगस्य निर्णयं चुनौतीं दत्त्वा उद्धवठाकरे उक्तवान् यत् एकः अपि प्रसंगः नास्ति यत्र दलस्य नाम निर्वाचनचिह्नं च प्रत्यक्षतया कस्मैचित् गुटाय दत्तम्। सः प्रश्नं उत्थापितवान् यत् “एतादृशेन त्वरया एतत् निर्णयं दातुं किं आवश्यकता आसीत्?”
लोकतान्त्रिकसंस्थानां साहाय्येन लोकतन्त्रस्य नाशं करोति इति भाजपायाः आरोपं कृतवान् । सः अवदत् यत् निर्वाचनआयोगस्य निर्णयानन्तरं ममता बनर्जी, शरदपवारः, नीतीशकुमारः इत्यादयः बहवः मया सह आहूय वार्तालापं कृतवन्तः। शिवसेना संस्थापक बाल ठाकरे इत्यस्य पुत्रः उद्धव ठाकरे इत्यनेन उक्तं यत् अद्य भाजपा अस्मान् यत् कृतवती तत् कस्यचित् अपि कर्तुं शक्नोति। यदि एतत् निरन्तरं भवति तर्हि २०२४ तमस्य वर्षस्य अनन्तरं देशे लोकतन्त्रं न अवशिष्यते।
ठाकरे इत्यनेन अपि उक्तं यत् सः कदापि हिन्दुत्वं न त्यक्तवान्, यद्यपि २०१९ तमे वर्षे भाजपा-सङ्गठनेन सह दशकशः पुरातनं गठबन्धनं समाप्तवान् तदा तस्य आरोपः आसीत् । यः हिन्दुः अस्ति सः अधुना अस्मिन् विषये वक्तव्यः। ठाकरे इत्यनेन उक्तं यत् निर्वाचनआयोगेन विधायकानां अयोग्यतायाः विषये सर्वोच्चन्यायालयस्य निर्णयस्य प्रतीक्षा कर्तव्या आसीत्।
महत्त्वपूर्णं यत् महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डेनेतृत्वेन दलस्य ‘शिवसेना’ इति नाम ‘धनुषबाण’ इति निर्वाचनचिह्नं च दत्तस्य अनन्तरं सोमवासरे उद्धवठाकरे निकटसहायकैः सह अत्रत्याः शिवसेनाभवने मिलित्वा भविष्यस्य कार्यपद्धतेः निर्णयः कृतः तस्य दलम्।मया सभा कृता। शिवसेना (उद्धव बालासाहेब ठाकरे) नेतारस्य संजय राउत, सुभाष देसाई, अनिल देसाई, अनिल परब उद्धव ठाकरेय सह मिलन इत्यस्मिन् पलायितवान्। ठाकरे इत्यनेन अग्रे रणनीत्याः विषये चर्चां कर्तुं अनेकाः जिलास्तरीयाः नेतारः अपि आहूताः आसन् ।