
सर्वोच्चन्यायालयेन एरो कमाण्ड् एकनाथशिण्डे गुटाय दलस्य नाम ‘शिवसेना’ इति तस्य निर्वाचनचिह्नं च दातुं निर्णयस्य विरुद्धं तत्कालं सुनवायीम् अङ्गीकृतम्। अस्य कारणात् उद्धवसमूहस्य महती आघातः प्राप्ता अस्ति।
अद्य उद्धवठाकरे इत्यस्य कृते अपि द्विगुणं क्षतिः अभवत् । सर्वोच्चन्यायालयेन एरो-कमाण्ड् एकनाथशिण्डे-गुटाय दलस्य नाम ‘शिवसेना’ इति तस्य निर्वाचनचिह्नं च दातुं निर्णयस्य विरुद्धं तत्कालं सुनवायीम् अङ्गीकृतम्। एतदतिरिक्तं विधानसभायां स्थितं शिवसेनाकार्यालयमपि एकनाथशिण्डेगुटाय समर्पितं अस्ति। एकनाथशिण्डे इत्यस्य समर्थकविधायकाः सभापतिं राहुलनार्वेकरं मिलित्वा एतस्य आग्रहं कृतवन्तः। तदनन्तरं वक्ता एतत् निर्णयं कृतवान् । एवं प्रकारेण विधानसभायाः कार्यालयं शिवसेनायाः हस्तात् बहिः गतः। एतदतिरिक्तं सर्वोच्चन्यायालयेन तत्कालं सुनवायीम् अपि अङ्गीकृतम् अस्ति।
सर्वोच्चन्यायालयेन उद्धवठाकरे समूहस्य वकिलाय उक्तं यत् अस्मिन् विषये तत्कालं सुनवायी न भवितुम् अर्हति। पीठिका अवदत् यत् भवन्तः श्वः आवेदनं दातयन्ति, ततः विचारयन्तु। उद्धवगुटेन एकनाथशिण्डेगुटाय शिवसेनानाम प्रतीकं च दातुं निर्वाचनआयोगस्य निर्णयस्य विरुद्धं तत्कालं सुनवायी करणीयम् इति आग्रहः कृतः। मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडः अवदत् यत् यस्मिन् आवेदने त्वरितसुनवायी याच्यते तस्य सूचीयां उल्लेखः अपि न कृतः। अतः श्वः सूचीयां तस्य उल्लेखः करणीयः ततः श्रवणस्य विचारः भविष्यति। इदानीं उद्धवठाकरे गुटस्य आवेदनस्य प्रतिक्रियारूपेण एकनाथशिण्डे अपि चेतावनीम् अङ्गीकृतवान्। तेषां पक्षं न श्रुत्वा शिवसेनायाः नाम प्रतीकं च विषये कोऽपि निर्णयः न करणीयः इति शिण्डे गुटः वदति।
भवद्भ्यः कथयामः यत् शुक्रवासरे सायं निर्वाचनआयोगेन एकनाथशिण्डे गुटाय शिवसेनायाः प्रतीकं नाम च दातुं निर्णयः कृतः आसीत्। अस्य निर्णयस्य अनन्तरं उद्धवठाकरे गुटः आन्दोलितः अस्ति, सः भाजपायाः दलस्य भङ्गस्य आरोपं कुर्वन् अस्ति। अपरपक्षे एकनाथशिण्डे गुटआयोगस्य निर्णयेन प्रसन्नः अस्ति, अस्माकं वास्तविकशिवसेना इति दावान् मुद्रितः इति वदति। महत्त्वपूर्णं यत् उद्धवठाकरे अपि अद्य विधायकानाम्, बृहद्नेतृणां च सभां आहूतवान् अस्ति। अस्मिन् काले सः किञ्चित् महतीं घोषणां कर्तुं शक्नोति इति विश्वासः अस्ति ।