
हिन्दुयुवावाहिनीद्वारा २०२१ तमस्य वर्षस्य डिसेम्बरमासे देहली नगरे आयोजिते धर्मसंसादकार्यक्रमे द्वेषभाषणस्य प्रकरणं प्रमुखं जातम्। अस्मिन् विषये सर्वोच्चन्यायालये सुनवायी प्रचलति।
राजधानी देहली नगरे धर्मसंसदस्य समये द्वेषभाषणसम्बद्धेषु विभिन्नेषु याचिकासु अद्य सर्वोच्चन्यायालये महत्त्वपूर्णा सुनवायी अभवत्। सुनवायीकाले सर्वोच्चन्यायालयेन देहली पुलिसं ध्वनिनमूनाप्रतिवेदनस्य प्रतिलिपिं आरोपपत्रं च दाखिलं कर्तुं आह। सुनवायीकाले अपरसॉलिसिटर जनरल् के.एम.नटराजः अवदत् यत् अस्मिन् विषये अन्वेषणं उन्नतपदे अस्ति। न्यायिकप्रयोगशालातः स्वरनमूनायाः प्रतिवेदनं आगन्तुं प्रवृत्तम् अस्ति तथा च आरोपपत्रं अभिलेखे स्थापितं, तदनन्तरं न्यायालयेन एप्रिलमासस्य प्रथमसप्ताहपर्यन्तं प्रकरणस्य सुनवायी स्थगितवती।
पूर्वसुनवाये न्यायालयेन देहली धर्मसंसादद्वेषभाषणप्रकरणे अन्वेषणपदाधिकारिणं (IO) निर्देशितं यत् सः २०२१ तमस्य वर्षस्य दिसम्बरमासे प्रकरणस्य अन्वेषणस्य, गिरफ्तारीनां च प्रगतेः विषये स्थितिप्रतिवेदनं प्रस्तूयताम्। न्यायालयेन उक्तं यत् अस्मान् सूचितं यत् एषः विषयः द्वेषभाषणस्य गम्भीरापराधेन सह सम्बद्धः अस्ति।
धर्मसंसादसम्बद्धे याचिकायां किं दावान् कृतः?
न्यायालयः समाजसेवकस्य महात्मागान्धिनः प्रपौत्रस्य च तुषारगान्धिनः पूर्व देहली पुलिसप्रमुखस्य राकेशअस्थानस्य विरुद्धं याचनां श्रवणं कुर्वन् आसीत्, यः सर्वोच्चन्यायालयस्य आदेशानां उल्लङ्घनेन २०२१ तमस्य वर्षस्य डिसेम्बरमासे देहलीनगरे विवादास्पदं धर्मसंसादं भविष्यति इति दावान् अकरोत् धारयिष्यते।
सर्वोच्चन्यायालयेन दिल्लीपुलिसस्य भर्त्सनं कृतम् अस्ति
३० जनवरीतः प्रथमसुनवाये सर्वोच्चन्यायालयेन दिल्लीपुलिसम् अतीव दुष्टं कथितम् आसीत् । दिल्लीनगरस्य धर्मसंसादे द्वेषभाषणस्य विषये सर्वोच्चन्यायालयेन देहलीपुलिसं पृष्टं यत् धर्मसंसदः १९ डिसेम्बर् २०२१ दिनाङ्के अभवत्, अतः ५ मासानां अनन्तरं प्रकरणस्य पञ्जीकरणं किमर्थम् अभवत्, अस्मिन् विषये कति जनाः प्रश्नाः कृताः इति कति च गृहीताः। गृहीतः। ततः न्यायालयेन सप्ताहद्वयेन अन्तः अन्वेषणाधिकारिणात् स्थितिप्रतिवेदनं याचितम् आसीत् ।