
विदेशमन्त्री एस जयशंकरः ग्लोबसेक् मञ्चे अवदत् यत् यूरोपस्य समस्याः विश्वस्य समस्याः सन्ति, परन्तु विश्वस्य समस्याः यूरोपस्य समस्याः न इति मानसिकतायाः बहिः यूरोपं गन्तुम् अस्ति।
म्यूनिखसुरक्षासम्मेलने २०२३ जर्मनी देशस्य कुलपतिः ओलाफ् श्कोल्ज् इत्यनेन भारतीयविदेशमन्त्री एस जयशंकरस्य यूरोपीयचित्तस्य टिप्पण्याः विषये थपथपथः कृतः। जर्मनी देशस्य कुलाधिपतिः अवदत् यत् भारतस्य विदेशमन्त्री एस जयशङ्करः यत् उक्तवान् तत् सम्यक् अस्ति, तस्य वचनेषु बहु शक्तिः अस्ति।
विदेशमन्त्री एस जयशंकरः GLOBSEC ब्रातिस्लावा मञ्चे अवदत् यत् यूरोपस्य समस्याः विश्वस्य समस्याः इति मानसिकतायाः बहिः यूरोपं गन्तुम् अस्ति, परन्तु विश्वस्य समस्याः यूरोपस्य समस्याः न सन्ति।
जर्मनीदेशस्य कुलपतिः जयशङ्करस्य पृष्ठभागे थपथपाति
सम्मेलने जर्मनी कुलाधिपतिः अपि अस्याः मानसिकतायाः परिवर्तनस्य सुझावम् अयच्छत्। श्कोल्ज् इत्यनेन उक्तं यत् भारतीयविदेशमन्त्री इत्यस्य एषा टिप्पणी म्यूनिखसुरक्षाप्रतिवेदने समाविष्टा अस्ति तथा च यदि अन्तर्राष्ट्रीयसम्बन्धेषु दृढः कानूनः अस्ति तर्हि केवलं यूरोपस्य समस्या न भविष्यति। जर्मनी-देशस्य कुलपतिः अवदत् यत् अस्माभिः एशिया-आफ्रिका-लैटिन-अमेरिका-देशैः सह मिलित्वा दारिद्र्य क्षुधा आदि आव्हानानां समाधानार्थं कार्यं कर्तव्यम्
जर्मनीदेशस्य कुलपतिः अपि अवदत् यत् अस्माभिः एतेषां देशानाम् हितं चिन्ता च संयुक्तकार्याणां मूलभूतशर्तरूपेण सम्बोधनीयम्। एतदेव कारणं यत् जी-७-सङ्घस्य समये एशिया-आफ्रिका-लैटिन-अमेरिका-देशयोः प्रतिनिधिभिः एव वार्तामेजः न आसीत् । जर्मनीदेशस्य कुलपतिः अवदत् यत् सः वास्तवमेव एतैः क्षेत्रैः सह कार्यं कर्तुम् इच्छति यत् वर्धमानस्य दारिद्र्यस्य क्षुधायाः च आव्हानानां निवारणं कर्तुं शक्नोति, यत् आंशिकरूपेण जलवायुपरिवर्तनेन सह रूसस्य युद्धात्, कोविड्-१९ प्रभावात् च आगतानि सन्ति।
जयशङ्करः ब्रातिस्लावामञ्चे टिप्पणीं कृतवान् आसीत्
गतवर्षे २०२२ तमस्य वर्षस्य जूनमासे GLOBSEC ब्रातिस्लावामञ्चे भारतीयविदेशमन्त्री जयशङ्करः पृष्टः यत् युक्रेनदेशस्य कृते अन्येषां साहाय्यं न कृत्वा यदा चीनदेशेन सह समस्याः सन्ति तदा नूतनदिल्लीं किमर्थं कोपि साहाय्यं करिष्यति इति सः मन्यते। अस्य विषये विदेशमन्त्री अवदत् यत् यूरोपस्य समस्या विश्वस्य समस्या इति मानसिकतायाः बहिः गन्तुम् अस्ति, परन्तु विश्वस्य समस्या यूरोपस्य समस्या नास्ति। सः अवदत् यत् अद्य चीनदेशः भारतं च युक्रेनदेशे घटमानैः विकासैः सह सम्बद्धौ स्तः।