
यदि देशस्य उद्धारः कर्तव्यः तर्हि अद्यापि सावधानः भवेत् इति IMF पाकिस्तानं परामर्शं दत्तवान्। करभारः सुअर्जनानाम् उपरि स्थापनीयः, निर्धनानाम् अनुदानं च दीयते स्म।
अद्यकाले पाकिस्तानदेशः एतादृशं दुष्टं चरणं गच्छति यत् तस्य विदेशीयभण्डारस्य २१ दिवसाः एव अवशिष्टाः सन्ति । देशे अन्नधान्यस्य, इन्धनस्य च अभावेन जनसमूहः संघर्षं कुर्वन् अस्ति। महङ्गानि एतावता अभवन् यत् सामान्यजनस्य पोषणं कठिनं जातम्। सर्वेभ्यः अपि अधिकं पाकिस्तानसर्वकारः निःशुल्कधनं प्राप्तुं करस्य डीजल-पेट्रोलस्य च मूल्ययोः मध्ये जनसमूहं पिष्टयति। IMF इत्यनेन पाकिस्तानदेशः सल्लाहः दत्तः यत् सः धनिकानाम् उपरि कर्म कर्तुं त्यक्त्वा तेभ्यः करं संग्रहीतु। दरिद्राणां च दयां कृत्वा अनुदानं ददातु।
IMF इत्यनेन पाकिस्तानं सल्लाहः दत्तः यत् यदि निर्धनानाम् अनुदानस्य लाभः न प्राप्यते तर्हि तेषां कटाक्षः अपि निर्धनैः हरितः भवति तर्हि तत् सम्यक् नास्ति। अत एव धनिकानाम् उपरि करं वर्धयितुं आवश्यकम्। ते सर्वकारीयव्यवस्थातः वा निजीक्षेत्रात् वा अर्जयन्ति वा। पाकिस्तानस्य दुर्दशायाः भारं केवलं निर्धनाः जनाः एव वहन्ति इति वक्तव्यम्। तत्रत्याः धनिनः जनसङ्ख्या विदेशं गच्छन्ति ।
IMF इत्यस्य प्रबन्धनिदेशिका क्रिस्तालिना जॉर्जीवा इत्यस्याः कथनमस्ति यत्, मम विचाराः पाकिस्तानस्य जनानां समीपे एव सन्ति। पूर्वं ते जलप्लावनेन विपत्तौ आसन् अधुना ते आर्थिकदुःखेन व्याकुलाः सन्ति। यदि पाकिस्तानदेशः वास्तवमेव देशरूपेण कार्यं कर्तुम् इच्छति, खतरनाकं स्थानं न भवितुम् इच्छति तर्हि केचन पदानि ग्रहीतव्यानि सन्ति। सः अवदत्, अहं द्वयोः विषययोः उपरि बलं दातुम् इच्छामि यत् ये सुअर्जनं कुर्वन्ति तेषां करः वर्धितः भवेत्। द्वितीयं, अनुदानस्य वितरणं सम्यक् करणीयम्। येषां आवश्यकता वर्तते तेषां अनुदानं प्राप्नुयात्। अनुदानं धनिनां कृते न अपितु निर्धनानाम् अस्ति।
पाकिस्तानदेशः IMF-सङ्घस्य शर्ताः पूरयितुं समर्थः नास्ति
पाकिस्तानदेशः दीर्घकालात् IMF इत्यस्मात् ५७,००० कोटिरूप्यकाणां बेलआउट्-पैकेजं याचते, परन्तु एतावता एषः विषयः मूर्तरूपं न प्राप्तवान् । गतमासे १० सदस्यीयः IMF-प्रतिनिधिमण्डलं पाकिस्तानदेशं प्राप्तवान् आसीत् किन्तु किमपि न दत्त्वा प्रत्यागतवान् । तेन पाकिस्तानस्य पुरतः काश्चन शर्ताः स्थापिताः। पाकिस्तानस्य विदेशीयविनिमयसञ्चयः ३ अरब डॉलरपर्यन्तं न्यूनीकृतः अस्ति । अस्य कारणात् आयातस्य बिलस्य भुक्तिः केवलं २१ दिवसान् यावत् कर्तुं शक्यते ।
पाकिस्तानदेशेन महत् करः आरोपितः
बुधवासरे पाकिस्तानस्य वित्तमन्त्री इशाक दार् इत्यनेन २०२३ तमस्य वर्षस्य पूरकबजटं द्वयोः सदनयोः स्थापितं। अस्मिन् आगामिषु चतुर्षु मासेषु १७९ कोटिरूप्यकाणां अतिरिक्तकरः आरोपितः इति उक्तम् अस्ति । IMF पाकिस्तानदेशाय मार्चमासस्य प्रथमदिनपर्यन्तं समयं दत्तवान् यत् ते शर्ताः पूरयितुं शक्नुवन्ति। १४ फेब्रुवरी दिनाङ्के पाकिस्ताने करवृद्धेः विषये घोषणा कृता ।