
तत्र पर्वतजलस्य युवानस्य च किमपि प्रयोजनं नास्ति इति धारणा वयं परिवर्तितवन्तः इति पीएम मोदी अवदत्। अद्य उत्तराखण्डे आधारभूतसंरचनायां एतावत् निवेशः क्रियते यत् न केवलं दूरं दूरं गन्तुं सुकरं भवति, अपितु नूतनाः रोजगारस्य अवसराः अपि सृज्यन्ते।
प्रधानमन्त्री नरेन्द्रमोदी पुनः एकवारं रोजगारमेले युवानां नियुक्तिपत्राणि दत्तवान्। अद्य उत्तराखण्डस्य रोजगारमेलायां वीडियो सम्मेलनद्वारा सम्बोधयन् पीएम मोदी उक्तवान् यत् केन्द्रसर्वकारः जनानां कृते रोजगारं प्रदातुं सततं प्रयतते। अस्माकं नित्यं प्रयत्नः अस्ति यत् प्रत्येकः युवा स्वस्य रुचिः क्षमतानुसारं च नूतनान् अवसरान् प्राप्नुयात्।
पीएम मोदी उक्तवान्, “भवद्भ्यः सर्वेभ्यः अस्य कार्यमेलायाः कृते बहु अभिनन्दनम्, येषां कृते अद्य नियुक्तिपत्राणि प्राप्यन्ते, तेषां कृते एषः नूतनस्य आरम्भस्य अवसरः अस्ति। केन्द्रसर्वकारः जनानां कृते रोजगारं प्रदातुं निरन्तरं प्रयतते। केवलं क कतिपयान् मासान् यावत् केन्द्रसर्वकारेण देशस्य लक्षशः युवानां नियुक्तिपत्राणि दत्तानि।अस्माकं नित्यं प्रयासः अस्ति यत् प्रत्येकं युवा स्वरुचिनुसारं क्षमतानुसारं च नूतनान् अवसरान् प्राप्नुयात्, सर्वेषां कृते अग्रे गन्तुं समुचितं माध्यमं प्राप्नुयात्। अभियानम् अपि अस्मिन् दिशि अग्रे गन्तुं कृतं सोपानम् अस्ति।
सः अवदत् यत्, “पर्वतजलस्य युवानां च तत्र कोऽपि उपयोगः नास्ति इति धारणा अस्माभिः परिवर्तिता। अद्यत्वे उत्तराखण्डे आधारभूतसंरचनायां एतावत् निवेशः क्रियते यत् दूरं दूरं गन्तुं सुकरं भवति, रोजगारः नूतनाः अवसराः अपि सृज्यन्ते .पर्वतेषु रोजगारस्य स्वरोजगारस्य च अवसरान् सृजितुं अस्माकं नित्यं प्रयासः अभवत्।”
उद्यमिनः प्राधान्यं दातुं केन्द्रस्य नीतेः विषये पीएम मोदी उक्तवान् यत् सर्वकारेण एतादृशाः नीतिपरिकल्पनाः न केवलं उत्तराखण्डे अपितु देशे सर्वत्र उद्यमिनः बहु लाभान्विताः। मुद्रायोजना रोजगारे स्वरोजगारे च बहु साहाय्यं कुर्वती अस्ति। देशे सर्वत्र ३८ कोटि मुद्राऋणानि दत्तानि सन्ति । उत्तराखण्डतः अस्माकं सहस्राणि मित्राणि अपि अस्य लाभं गृहीतवन्तः।
पीएम मोदी उक्तवान्, “अद्य यथा उत्तराखण्डस्य दूरस्थक्षेत्राणि मार्ग-रेल-अन्तर्जाल-माध्यमेन सम्बद्धानि सन्ति, तथैव पर्यटनस्य अपि विस्तारः भवति। पर्यटन-नक्शे नूतनानि पर्यटनस्थानानि आगच्छन्ति। अस्य कारणात् उत्तराखण्डः भारतस्य युवानः प्राप्नुवन्ति।” तानि एव कार्याणि येषां कृते ते पूर्वं बृहत्नगरेषु गच्छन्ति स्म।भारतस्य युवानां कृते अद्भुतसंभावनानां ‘अमृतकालः’ एषः एव, भवद्भिः स्वसेवाद्वारा निरन्तरं गतिः दातव्या।