
मुंबई। विवेक रंजन अग्निहोत्री इत्यस्य ‘द कश्मीर फाइल्स्’ इत्यस्य सर्वोत्तमचलच्चित्रविभागे दादासाहेब फाल्के पुरस्कारः २०२३ प्राप्तः अस्ति । एतत् पुरस्कारं प्राप्य आनन्देन विवेक अग्निहोत्री ट्वीट् कृतवान् यत् सः एतत् पुरस्कारं आतङ्कवादस्य पीडितानां कृते भारतस्य सर्वेभ्यः जनेभ्यः च समर्पयति। कृपया सूचयन्तु यत् अस्य चलच्चित्रस्य कृते अनुपम खेरः सर्वाधिकबहुमुखी अभिनेता इति चयनितः।
‘द कश्मीर फाइल्स्’ इत्यनेन सह ‘आरआरआर’ इति चलच्चित्रं श्रेष्ठं चलच्चित्रं इति ‘दादासाहेब फाल्के पुरस्कारः’ अपि प्राप्तवान् अस्ति । ‘दादासाहेब फाल्के पुरस्कार’ सोमवासरे घोषितः, यस्मिन् ‘द कश्मीर फाइल्स्’ इत्यस्य सर्वोत्तमचलच्चित्रपुरस्कारः प्राप्तः। अस्मिन् पुरस्कारसमारोहे बहवः चलच्चित्रव्यक्तिकाः उपस्थिताः आसन् । तस्मिन् एव काले आलिया भट्ट् इत्यस्याः गङ्गुबाई काठियावाडी इत्यस्याः कृते सर्वोत्तम-अभिनेत्री पुरस्कारः, रणबीर कपूरः च ब्रह्मास्त्रस्य कृते सर्वोत्तम-अभिनेता पुरस्कारं प्राप्तवान् । ‘कान्तरा’ प्रसिद्धिः ऋषभ शेट्टी सर्वोत्तमः आशाजनकः अभिनेता इति चयनितः । भेडिया इति चलच्चित्रे वरुणधवनं समीक्षकश्रेष्ठपुरस्कारं प्राप्तवान् । रेखा चलच्चित्रक्षेत्रे योगदानं कृत्वा सम्मानिता अभवत् । अनुपम खेर, रणबीर कपूर, रेखा, वरुण धवन, ऋषभ शेट्टी इत्यादिभ्यः अपि एषः पुरस्कारः प्रदत्तः अस्ति ।
उत्कृष्ट योगदान पुरस्कार:
‘दादासाहेब फाल्के अन्तर्राष्ट्रीय चलचित्रमहोत्सवः’ चलच्चित्रक्षेत्रस्य उत्तमप्रतिभायाः सम्मानं करोति । अभिनेत्री रेखा इत्यस्याः चलच्चित्रजगति योगदानस्य कृते उत्कृष्टयोगदानपुरस्कारः प्राप्तः अस्ति । अजय देवगनस्य ‘रुद्रा’ इति चलच्चित्रं सर्वोत्तमजालश्रृङ्खलापुरस्कारं प्राप्तवान् । अभिनेत्र्यौ आलिया भट्ट्, रणवीरकपूरः च सर्वोत्तम-अभिनेत्री-अभिनेत्री-पुरस्कारं प्राप्तवन्तौ । अभिनेता रणबीर कपूरः ‘ब्रह्मस्त्र’ इति चलच्चित्रे तेजस्वी अभिनयस्य कृते सर्वोत्तम-अभिनेता-पुरस्कारेण पुरस्कृतः अस्ति । तस्मिन् एव काले अभिनेता वरुणधवनः स्वस्य ‘भेडिया’ इति चलच्चित्रस्य कृते समीक्षकश्रेष्ठाभिनेतापुरस्कारं प्राप्तवान् अस्ति । अभिनेता अनुपम खेरः विवादास्पदस्य चलच्चित्रस्य ‘द कश्मीर फाइल्स्’ इत्यस्य कृते वर्षस्य सर्वाधिकबहुमुखी अभिनेता इति पुरस्कारं प्राप्तवान् ।
सर्वोत्तम चलचित्रम् : द कश्मीर फाइल्स
– वर्षस्य चलच्चित्रम् : आर.आर.आर
– सर्वोत्तमनिर्देशकः आर बालकी चुपः प्रतिशोधस्य कलाकारस्य कृते
– सर्वश्रेष्ठ अभिनेता : रणबीर कपूर ‘ब्रह्मास्त्र: भाग 1’ कृते
– सर्वोत्तमा अभिनेत्री : ‘गंगुबाई कठियावाडी’ कृते आलिया भट्टः
– सर्वाधिक आशाजनक अभिनेता : ‘कांतरा’ कृते ऋषभ शेट्टी
– सर्वोत्तम जालश्रृङ्खला: ‘रुद्रा: अन्धकारस्य युगः’
– समीक्षक सर्वोत्तम अभिनेता : वरुण धवन (भेडिया)
– वर्षस्य दूरदर्शनमाला : ‘अनुपमा’
– वर्षस्य सर्वाधिक बहुमुखी अभिनेता : ‘द कश्मीर फाइल्स’ कृते अनुपम खेर:
– सर्वोत्तम छायाचित्रकारः ‘विक्रम वेधा’ कृते पी.एस.विनोदः