
एकनाथशिण्डे गुटेन अपि संसदभवने शिवसेनायाः कृते आवंटितं कार्यालयं प्राप्तम् अस्ति। लोकसभा सचिवालयेन एकनाथशिण्डे गुटाय शिवसेनाकार्यालयानाम् आवंटनस्य आदेशः दत्तः अस्ति।
निर्वाचनआयोगेन शिवसेनायाः नाम प्रतीकं च एकनाथशिण्डे गुटाय दत्तस्य अनन्तरं उद्धवठाकरे गुटस्य अपरं महत् विघ्नं जातम्। वस्तुतः संसदभवने शिवसेनायाः आवंटितं कार्यालयं एकनाथशिण्डेगुटाय अपि दत्तम् अस्ति। लोकसभा सचिवालयेन एकनाथशिण्डे गुटाय शिवसेनाकार्यालयानाम् आवंटनस्य आदेशः दत्तः अस्ति। लोकसभासचिवालयेन स्वक्रमेण उक्तं यत् संसदभवनस्य १२८ क्रमाङ्कः कक्षः शिवसेनासंसदीयदलाय कार्यालयरूपेण आवंटितः अस्ति।
ततः पूर्वं महाराष्ट्रविधानसभायां स्थितं शिवसेनायाः नाम, निर्वाचनचिह्नं, दलकार्यालयं च एकनाथशिण्डेगुटस्य कब्जां प्राप्तवान् अस्ति। सोमवासरे एकनाथशिण्डे इत्यनेन उक्तं यत् सः मुम्बईनगरस्य शिवसेनाभवनस्य, उद्धवठाकरेगुटस्य अन्यसम्पत्त्याः च दावान् न करिष्यामि इति। शिंदेः उक्तवान् यत् शिवसेनायाः नाम निर्वाचनचिह्नं च तस्मै योग्यतायाः आधारेण दत्तम्। बालासाहेब ठाकरे इत्यस्य विचारधारा अस्माकं सम्पत्तिः अस्ति। परसम्पत्तौ वयं दृष्टिः न धारयामः। शिण्डे इत्यनेन उक्तं यत् प्रायः ७६ प्रतिशतं निर्वाचिताः सदस्याः अस्माकं समर्थनं कुर्वन्ति। अस्माकं नाम निर्वाचनचिह्नं च अस्ति। यदि निर्वाचनआयोगेन विपक्षसमूहाय नाम प्रतीकं च दातुं आदेशः दत्तः चेदपि ते किमपि प्रश्नं न उत्थापयन्ति स्म।
एकनाथशिण्डे नेतृत्वे शिवसेना अपि मंगलवासरे दलस्य राष्ट्रियकार्यकारिणीयाः सभां आहूतवती अस्ति। शिण्डे गुटस्य विधायकाः, सांसदाः, अन्ये च नेतारः सभायां उपस्थिताः भविष्यन्ति। निर्वाचनआयोगस्य निर्णयानन्तरं यथा उद्धवठाकरे शिण्डेगुटस्य उपरि निरन्तरं आक्रमणं कुर्वन् अस्ति, तथैव एकनाथशिण्डे अस्याः सभायाः माध्यमेन स्वस्य सामर्थ्यं दर्शयितुं शक्नोति। अस्मिन् सभायां शिण्डे-गुटः शिवसेनायाः नूतनकार्यकारिणी-समित्याः विषये अपि चर्चां कर्तुं शक्नोति ।