
तमिलनाडुसर्वकारेण आरएसएसस्य मार्ग-आन्दोलनस्य अर्थात् मार्च मार्गस्य विषयः सर्वोच्चन्यायालयं प्रति नीतः। मद्रास उच्चन्यायालयेन पदयात्रायाः अनुमतिं दत्त्वा स्वस्थप्रजातन्त्राय विरोधाः अपि आवश्यकाः इति उक्तम् आसीत् ।
राष्ट्रीयस्वयंसेवकसंघस्य मार्ग आन्दोलनस्य मार्गे निर्गतस्य मद्रास उच्चन्यायालयस्य आदेशं तमिलनाडु सर्वकारेण सर्वोच्चन्यायालये चुनौतीं दत्तम्। उच्चन्यायालये न्यायाधीशः आर महादेवनस्य न्यायाधीशस्य मोहम्मदशफीकस्य च पीठः शुक्रवासरे आदेशं जारीकृत्य आरएसएस-सङ्घं पुनः निर्धारितदिनेषु तमिलनाडु स्वस्य मार्गयात्रायाः अनुमतिं दत्तवान् यत् स्वस्थप्रजातन्त्राय विरोधान्दोलनमपि आवश्यकम् इति।
२०२२ तमस्य वर्षस्य सेप्टेम्बर्मासस्य २२ दिनाङ्के मद्रास उच्चन्यायालयेन एकेन न्यायाधीश पीठेन आदेशं निर्गत्य आरएसएस-सङ्घस्य राज्यव्यापी मार्ग आन्दोलनस्य विषये अनेकाः शर्ताः स्थापिताः आसन् एकन्यायाधीशपीठिका अवदत् यत् मुक्तमार्गे शोभायात्रां बहिः आनेतुं स्थाने सीमिते अथवा सीमाप्राचीरयुक्ते स्थाने शोभायात्रां बहिः निष्कासयन्तु इति। एकस्य न्यायाधीशस्य आदेशं चुनौतीं दत्त्वा आरएसएस सङ्घः पुलिस-अधिकारिभ्यः निर्देशं याचितवान् यत् संघः राज्ये विविधमार्गेण स्ववर्दीधारिणः शोभायात्राः बहिः आनेतुं शक्नोति। परन्तु नवम्बर्-मासस्य ४ दिनाङ्के उच्चन्यायालयस्य विभागपीठेन एतत् आदेशं त्यक्तम् ।
पीठिका तमिलनाडुपुलिसं निर्देशितवान् यत् सः शोभायात्राम् आदाय जनसभां कृत्वा तस्यैव अनुमतिं याचमानस्य आरएसएसस्य प्रतिनिधित्वस्य विषये विचारं करोतु। संस्थायाः पूर्वं स्वातन्त्र्यस्य ७५ तमे वर्षे, भारतरत्नस्य बी.आर. पीठिका अपीलार्थिनः मार्गयात्रा/शान्तिपूर्णशोभायात्रायाः आयोजनार्थं स्वपसन्दस्य त्रीणि भिन्नानि तिथयः कृत्वा राज्याधिकारिणां समीपं गन्तुं निर्देशं दत्तवती।
पीठिका राज्याधिकारिभ्यः निर्देशं दत्तवती यत् तेभ्यः चयनितत्रयेषु तिथौ कस्मिन् अपि एकस्मिन् पथसञ्चालनम् अर्थात् शोभायात्राः कर्तुं अनुमतिः भवतु। इदमपि स्पष्टतया स्वक्रमे लिखितवान् यत् याचिकाकर्ताभिः दत्ते तथ्यात्मके आकृतिषु तथा च कानूनीप्रस्तावे अस्माकं मतं यत् राज्यसर्वकारस्य अधिकारिणः वाक्-अभिव्यक्ति स्वतन्त्रतायाः मौलिक अधिकारस्य समर्थनार्थं एतादृशरीत्या कार्यं कुर्वन्तु | नागरिकानां।कर्तुमर्हति।
न्यायालयेन उक्तं यत् जनकल्याणकारी राज्ये नागरिकानाम् अधिकारानां विषये राज्यस्य दृष्टिकोणः कदापि प्रतिकूलः न भवेत्। अस्य विचारानुसारं शान्तिपूर्णसभा, विरोध, शोभायात्रा वा सभायाः अनुमतिः विचारणीया, येन स्वस्थप्रजातन्त्रस्य रूपं निर्वाहयितुं संरक्षितुं च शक्यते। अस्माकं देशे संविधानं सर्वोच्चम् अस्ति। अत्र नागरिकानां मौलिकाः अधिकाराः उच्चे पादपीठे स्थापिताः सन्ति । पीठिकायाः आदेशानुसारं २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ४ दिनाङ्के अवमाननायाचिकासु पारितः आदेशः पार्श्वे कृत्वा रिट्-याचिकासु पारितस्य २२ सितम्बर्-मासस्य २२ दिनाङ्कस्य आदेशः पुनः स्थापितः अस्ति ।
तथैव प्रयोज्यः स्यात्, यस्मिन् दिने अपीलार्थिनः मार्गयात्राम् कर्तुम् इच्छन्ति स्म सा तिथिः व्यतीता, अतः अस्मिन् विषये निर्देशः निर्गन्तुं युक्तम्। अपि च आरएसएस-सङ्घं कठोर अनुशासनं सुनिश्चितं कर्तुं कथितम् अस्ति । मार्गयात्रायाः समये तेषां पक्षतः प्रोत्साहनं, उत्तेजनं वा न भवेत् इति सुनिश्चितं कर्तुं संघं प्रार्थितम् आसीत् । राज्येन स्वपक्षतः पर्याप्तसुरक्षापरिहारः करणीयः, शोभायात्रायाः, समागमस्य च शान्तिपूर्णं संचालनं सुनिश्चित्य यातायातस्य व्यवस्था करणीयम् इति पीठिका अवदत्। एकल न्यायाधीशस्य आदेशं चुनौतीं दत्त्वा आरएसएसः अधिकारिभ्यः निर्देशं याचितवान् यत् ते स्वसदस्यान् राज्ये विविधमार्गेण स्ववर्दीं अर्थात् गहरे जैतुनहरिद्रा पतलूनं, श्वेतशर्टं, कृष्णटोपी, मेखला, कृष्णजूताः च धारयित्वा प्रेषयन्तु।शोभायात्रायाः अनुमतिं ददातु।