
अमेरिकीरोगनियन्त्रणनिवारणकेन्द्रस्य अनुसारं एडेनोवायरसः फ्लूसदृशं श्वसनरोगं जनयति । अस्य वायरलरोगस्य अन्यविवरणानि अवलोकयामः ।
परन्तु पश्चिमबङ्ग बालकेषु फ्लू सदृशलक्षणस्य वृद्धिः दृष्टा अस्ति । एषः रोगः एडेनोवायरसः इति चिह्नितः अस्ति । कोलकातानगरस्य स्वास्थ्याधिकारिणः नागरिकान् सतर्काः भवेयुः, एडेनोवायरसस्य लक्षणानाम् अवहेलनां न कुर्वन्तु इति उक्तवन्तः, विशेषतः बालकानां मध्ये। परन्तु समाचारानुसारं राज्यस्य स्वास्थ्यविभागेन अद्यापि मृतानां, संक्रमितानां च संख्यां ज्ञापयन् किमपि आँकडा न प्रकाशितम्। एडेनोवायरसः सर्वेषां वयसः जनान् प्रभावितं कर्तुं शक्नोति, परन्तु पञ्चवर्षपर्यन्तं बालकानां वायरसस्य संक्रमणस्य अधिकः जोखिमः भवति । अमेरिकीरोगनियन्त्रणनिवारणकेन्द्रस्य अनुसारं एडेनोवायरसः फ्लूसदृशं श्वसनरोगं जनयति ।
एडेनोवायरसः किम्, कथं प्रसरति, लक्षणं चिकित्सा च। एडेनोवायरसः लक्षणं, चिकित्सा, संक्रमणं, निवारणपदार्थाः इत्यादयः
एडेनोवायरसस्य लक्षणम्
एडेनोवायरसस्य केचन लक्षणानि सामान्यतया दृश्यन्ते-
शैत्यम्
– ज्वरः
– व्रणित कंठ
– निमोनिया
– रक्तनेत्रे गुलाबी नेत्रे वा
– सामान्याः पाचनसमस्याः यथा अतिसारः, वमनः, उदरेण, उदरवेदना च
– ब्रोंकाइटिस
विषाणुः मृदुतः तीव्रपर्यन्तं रोगं जनयितुं शक्नोति । रोगप्रतिरोधकशक्तिः दुर्बलः, पूर्वं विद्यमानाः श्वसनस्थितिः च येषां बालकानां, जनानां च गम्भीररोगस्य अधिकं जोखिमः भवति ।
एडेनोवायरसः कथं प्रसरति
सीडीसी संस्थायाः अनुसारं हस्तस्पर्शः वा हस्तप्रहारः इत्यादिना निकटसम्पर्केन संक्रमितात् अन्येभ्यः जनाभ्यः एषः विषाणुः प्रसारयितुं शक्नोति । संक्रमितकणाः कासस्य, श्वासस्य च माध्यमेन अपि प्रसारितुं शक्नुवन्ति ।
एडेनोवायरस निवारण युक्तयः
विषाणुप्रसारं निवारयितुं रोगीना सह किमपि प्रकारस्य सम्पर्कं परिहरन्तु । साबुनेन जलेन च नित्यं हस्तप्रक्षालनं, काससमये मुखनासिकायोः आच्छादनं च निवारकपदार्थाः प्रभाविणः सन्ति ।