
अद्यत्वे क्षीणजीवनशैल्याः कारणात् जनाः निद्रासम्बद्धानां बहूनां समस्यानां शिकाराः भवन्ति । एतेषु समस्यासु एकः स्लीप् एपनिया अस्ति, या कालान्तरे चिह्नितः चेत् परिहर्तुं शक्यते । अतः निद्रायाः श्वासप्रश्वासयोः विषये ज्ञास्यामः-
स्लीप एपनिया : नित्यं धावनस्य, क्लान्ततायाः च कारणेन एतौ द्वौ अपि अनेकानां शारीरिक-मानसिक-समस्यानां शिकारौ भवतः। स्लीप् एपनिया एतादृशी एकः समस्या अस्ति, या प्रायः जनानां दुर्बलजीवनशैल्याः कारणेन दृश्यते । एषः एकप्रकारस्य निद्राविकारः अस्ति, यस्मात् अद्यकाले सर्वे युवानः वृद्धाः यावत् पीडिताः सन्ति । भोजने प्रमादस्य, जीवनशैल्याः क्षीणतायाः कारणात् अद्यत्वे एषा समस्या तीव्रगत्या वर्धमाना अस्ति । एतादृशे सति जनानां कृते अस्मिन् विषये सावधानता अतीव महत्त्वपूर्णा अस्ति । अतः अद्य अस्मिन् रोगसम्बद्धानि सर्वाणि महत्त्वपूर्णानि विषयाणि ज्ञातुम्-
निद्राविश्वासः किम्
एषः एकप्रकारस्य निद्राविकारः अस्ति, यस्मात् व्यक्तिस्य श्वसनमार्गस्य उपरिभागे बाधा दृश्यते । यदि कश्चित् एतया समस्यायाः सह संघर्षं करोति तर्हि सः सम्यक् श्वसितुम् न शक्नोति । एषः रोगः अपि गम्भीरः यतः यदि भवतः श्वसनं पुनः पुनः स्थगितम् अस्ति तर्हि रक्ते प्राणवायुस्य अभावः भवति । रक्ते प्राणवायुस्य अभावेन हृदयस्य, मस्तिष्कस्य, शरीरस्य अन्येषु भागेषु च जोखिमः वर्धते । विशेषज्ञानाम् अनुसारं निद्रायाः श्वासप्रश्वासयोः समये कतिपयसेकेण्ड् तः एकनिमेषपर्यन्तं व्यक्तिस्य श्वासः स्थगितुं शक्नोति ।
निद्राविश्वासस्य लक्षणम्
स्लीप् एपनिया एतादृशः रोगः अस्ति, यस्य विषये जनानां मध्ये जागरूकता अतीव महत्त्वपूर्णा अस्ति । प्रायः सर्वेभ्यः रोगेभ्यः आत्मानं तारयितुं शक्नोति, यदि सः स्वस्य चिकित्सां यथासमये करोति । परन्तु यथासमये चिकित्सां प्राप्तुं सर्वप्रथमं एतेषां समस्यानां लक्षणानाम् अभिज्ञानं अतीव महत्त्वपूर्णम् अस्ति । यदि भवान् वा भवतः परितः कोऽपि वा निद्रा-अवरोधस्य शिकारः अस्ति तर्हि भवतः लक्षणैः तस्य परिचयः कर्तुं शक्यते-
उच्चैः खर्राटं कुर्वन्ति
सुप्तकाले श्वासप्रश्वासयोः ह्रस्वता
प्रातः जागरणसमये मुखं शुष्कं भवति
तीव्र शिरोवेदना
दुर्निद्रा
अतिदिवसनिद्रा
निद्रा श्वासप्रश्वासयोः निवारणम्
स्लीप् एपनिया इति रोगः यस्य गम्भीराः परिणामाः भवितुम् अर्हन्ति । एतादृशे सति यदि भवान् अस्मात् रोगात् आत्मानं उद्धारयितुम् इच्छति तर्हि स्वस्य भारं नियन्त्रणे स्थापयतु ।
एतस्याः समस्यायाः परिहाराय भवन्तः स्वस्य दिनचर्यायां शारीरिकक्रियाः समाविष्टाः भवेयुः इति महत्त्वपूर्णम् । अस्य कृते प्रतिदिनं ३० निमेषपर्यन्तं व्यायामः लाभप्रदः भविष्यति ।
यदि भवन्तः निद्राविश्वासस्य शिकाराः सन्ति तर्हि तस्मात् उपशमं प्राप्तुं पृष्ठे निद्रां परिहरन्तु । प्रत्युत उदरनिद्रा लाभप्रदं भविष्यति।
निद्रायाः श्वासप्रश्वासयोः समस्यायाः निवृत्त्यर्थं मेलाटोनिन्-इत्यस्य आहारस्य समावेशः करणीयः । एतदर्थं दाडिम-द्राक्षा-चेरी-ककड़ी-आदीन् सेवनं कर्तुं शक्यते ।
एतदतिरिक्तं न्यूनवसायुक्तानां उत्पादानाम् सेवनम् अपि लाभप्रदं भविष्यति । घृतस्य स्थाने जैतुनतैलं, सूर्यपुष्पं वा सनबीजतैलं वा उपयोक्तुं शक्यते ।
अस्वीकरणम् : लेखे उल्लिखिताः सल्लाहाः सुझावाः च केवलं सामान्यसूचनाप्रयोजनार्थं सन्ति, ते व्यावसायिकचिकित्सापरामर्शरूपेण न ग्रहीतव्याः। यदि भवतः किमपि प्रश्नं चिन्ता वा अस्ति तर्हि सर्वदा चिकित्सकस्य परामर्शं कुर्वन्तु।