
कोहिमा। केन्द्रीयगृहमन्त्री अमितशाहः उक्तवान् यत् नागालैण्ड् राज्ये सशस्त्रसेनाकानूनम् (FSPA), १९५८ आंशिकरूपेण निरसितम् अस्ति, आगामिषु त्रिचतुर्वर्षेषु राज्यात् पूर्णतया निरसः भवितुम् अर्हति। नागालैण्ड मुख्यमन्त्री नेइफिउ रियो, उपमुख्यमन्त्री वाई. मंगलवासरे तुएनसाङ्गनगरस्य परेडग्राउण्ड् इत्यत्र पैटन, केन्द्रीयभाजपानेतृभिः अन्यैः च नेताभिः सह निर्वाचनसभां सम्बोधयन् शाहमहोदयः दावान् अकरोत् यत् प्रधानमन्त्री नरेन्द्रमोदी विगतसप्त-अष्टवर्षेषु पूर्वोत्तरक्षेत्रस्य विकासकार्यं कृतवान्। तथा च अस्मिन् क्षेत्रे हिंसायाः अपि ७० प्रतिशतं न्यूनता अभवत्, नागरिकमृत्युः ८३ प्रतिशतं न्यूनीकृता अस्ति ।
Modi government is making full use of the technology at the North Eastern Space Applications Center (NESAC) to better understand the challenging terrain of the northeastern region and implement the development projects there. pic.twitter.com/Ye7WASo8If
— Amit Shah (@AmitShah) February 21, 2023
सः अवदत् यत् अस्मिन् काले श्री मोदी 50 वाराधिकं पूर्वोत्तरक्षेत्रं गतवान्, यत् पूर्वं देशस्य अन्यः कोऽपि प्रधानमन्त्री न कृतवान्। सः मोदी-सर्वकारेण प्रारब्धानां विविधानां योजनानां विषये प्रकाशं कृत्वा एनडीपीपी-भाजपा-गठबन्धनस्य समर्थनं च शान्ति-विकासाय श्रीमोदी-रियो-योः हस्तयोः सुदृढीकरणस्य च आग्रहं कृतवान् ।
शाहमहोदयेन राष्ट्रवादी लोकतान्त्रिकप्रगतिशीलदलः (एनडीपीपी)-भाजपा-गठबन्धनं सत्तां धारयिष्यति इति प्रतिपादितवान् ।पूर्वीनागालैण्डजनसङ्गठनेन (ईएनपीओ) सीमान्तनागालैण्डराज्यस्य माङ्गल्याः विषये शाहमहोदयेन एतदपि संकल्पः कृतः यत् विकासस्य एकः चरणः भविष्यति च नूतना परियोजना प्रारभ्यते तथा च 27 फरवरी दिनाङ्के आगामिविधानसभानिर्वाचनात् दूरं स्थातुं स्वप्रस्तावस्य निवृत्तेः प्रसन्नतां अपि प्रकटितवान्, राज्ये विधानसभानिर्वाचनानन्तरं सम्झौते हस्ताक्षरं भविष्यति इति च अवदत्।
The people of Nagaland are energised and excited to vote for the NDA. Addressing a public rally in Tuensang Sadar-I assembly. https://t.co/1yyzVpTj5k
— Amit Shah (@AmitShah) February 21, 2023
शाहः पूर्वीनागालैण्डे विकासस्य अभावं स्वीकृत्य एनपीओ इत्यस्य माङ्गं न्याय्यं कृतवान् । सः सूचितवान् यत् गृहमन्त्रालयस्य एनपीओ-सङ्घस्य च मध्ये वार्ता आरब्धा अस्ति। गृहमन्त्री उक्तवान् यत् रियोमहोदयेन नागाप्रकरणस्य समाधानं मोदीमहोदयस्य नेतृत्वे भविष्यति इति उल्लेखः कृतः, नागा-समाधानस्य, एनपीओमाङ्गस्य च विषयस्य सम्बोधनाय भारतसर्वकारस्य “ईमानदारी-प्रतिबद्धतायाः” प्रशंसा कृता च। एनपीओ निर्वाचनक्षेत्रे भाजपा-एनडीपीपीपक्षयोः ११ अभ्यर्थिनः निर्वाचिताः भविष्यन्ति इति सः अवदत्।