
नवदेहली। आम आदमी पार्टी (आप) नगरपालिका शेली ओबेरॉय दिल्ली नगर निगमस्य मेयररूपेण निर्वाचिता अस्ति तथा च आपस्य नगरपालिका आले मोहम्मद इकबाल उपनगरपालिका निर्वाचिता अस्ति। सुश्री ओबेरॉय 150 मतं प्राप्तवती, भारतीय जनता पार्टी (भाजपा) प्रत्याशी रेखा गुप्ता 116 मतं प्राप्तवती। मेयरनिर्वाचनस्य अनन्तरं उपनगरपालिकायाः निर्वाचने आपस्य इकबालमहोदयः निर्वाचितः इति घोषितः। 147 मतं प्राप्ते, भाजपा के श्री कमल बागदी जी 116 मत प्राप्त हुए।
महापौरस्य उपमेयरस्य च निर्वाचनानन्तरं दिल्ली मुख्यमन्त्री अरविन्द केजरीवालः ट्वीट् कृतवान् यत्, “गुण्डाः पराजिताः, जनाः विजयं प्राप्तवन्तः। अद्य दिल्लीनगरपालिकायां दिल्लीजनाः विजयं प्राप्तवन्तः गुण्डावादः च पराजितः। ओबेरॉयमहोदयायाः मेयररूपेण निर्वाचितत्वे दिल्लीनगरस्य जनानां अभिनन्दनम्।” ओबेरोईमहोदयायाः विजयाय अभिनन्दनं कुर्वन् उपमुख्यमन्त्री मनीषसिसोडिया अवदत् यत्, “गुण्डाः पराजिताः, जनाः विजयं प्राप्तवन्तः। दिल्लीनगरपालिकायां आम आदमीपक्षस्य मेयरत्वेन सर्वकार्यकर्तृभ्यः बहु अभिनन्दनम् अपि च पुनः एकवारं दिल्लीजनानां कृते सर्वात्मना आभारः। आप के प्रथम मेयर शैली ओबेरॉय जी को हार्दिक अभिनन्दन। विजयानन्तरं ओबेरोईमहोदया अवदत् यत्, “मुख्यमन्त्री केजरीवालेन जनानां कृते दत्तासु ‘१० गारण्टीषु’ वयं कार्यं करिष्यामः।”
उल्लेखनीयं यत् अस्मात् पूर्वं महापौरनिर्वाचनं त्रिवारं कोलाहलेन विकृतम् अस्ति। दिल्लीनगरपालिकानिर्वाचनानन्तरं सदनस्य प्रथमा सभा जनवरीमासे ६ दिनाङ्के, द्वितीया सभा २४ जनवरी दिनाङ्के, तृतीया सभा फरवरी ६ दिनाङ्के मेयर-उपमेयरयोः निर्वाचनाय अभवत् । भारतीयजनतापक्षस्य रजनी अब्बी अन्तिमे समये २०११ तमे वर्षे दिल्लीनगरपालिकायाः मेयररूपेण निर्वाचिता आसीत् । तदनन्तरं नगरनिगमस्य त्रिधा विभक्तम् । २०२२ तमे वर्षे दिल्लीनगरपालिकायाः एकीकरणानन्तरं निगमस्य प्रथमनिर्वाचनं एतत् आसीत् । पूर्वं आप भाजपा सदस्येषु विवादस्य, हंगामे च कारणेन मेयरपदस्य निर्वाचनप्रक्रिया त्रिवारं स्थगितवती आसीत्।
४ दिसम्बर् दिनाङ्के दिल्लीनगरपालिकायाः निर्वाचने १५ वर्षाणां अनन्तरं भाजपा पराजयस्य सामनां कृतवती। अस्मिन् निर्वाचने आप १३४ आसनानि प्राप्तवान्, भाजपा १०४ आसनैः द्वितीयस्थानं प्राप्तवान् । काङ्ग्रेस-पक्षे नव आसनानि प्राप्तानि, त्रीणि आसनानि च अन्यदलैः सह आसन् । अस्मिन् निर्वाचने भाजपा ३९.०९ प्रतिशतं, आप ४२.०५ प्रतिशतं मतं च प्राप्तवान् । सर्वोच्चन्यायालयेन १७ फरवरी दिनाङ्के महापौरपदस्य निर्वाचनस्य विषयं श्रुत्वा २४ घण्टाभ्यन्तरे मेयरस्य निर्वाचनस्य सूचनां निर्गन्तुं आह, नामाङ्कितानां सदस्यानां मतदानस्य अधिकारः न भविष्यति इति च निर्णयः कृतः आसीत्। सर्वोच्चन्यायालयेन अपि उक्तं आसीत् यत् ‘उपनगरपालिकायाः’ निर्वाचनं महापौरस्य निर्वाचनानन्तरं एव सम्भवति।