
अमेरिका-चीन देशयोः अस्य तनावस्य मध्यं जापानदेशे समुद्रतटे धातुनिर्मितः विशालः रहस्यपूर्णः कन्दुकः प्राप्तः अस्ति । एतत् बेलुनरूपं कन्दुकं जापानी-सर्वकारं आश्चर्यचकितं कृतवान् अस्ति ।
चीनदेशः अमेरिकनवायुक्षेत्रस्य उपरि त्रीणि गुप्तचरगुब्बाराणि प्रेषितवान् इति कथ्यते । यद्यपि चीनदेशः तानि बेलुनानि तस्य एव इति स्वीकृतवान्, परन्तु तान् गुप्तचरत्वेन न मन्यते स्म । अमेरिका-चीन देशयोः अस्य तनावस्य मध्यं जापानदेशे समुद्रतटे धातुनिर्मितः विशालः रहस्यपूर्णः कन्दुकः प्राप्तः अस्ति । एतत् बेलुनरूपं कन्दुकं जापानी सर्वकारं आश्चर्यचकितं कृतवान् अस्ति । अस्य रहस्यमयधातुस्य विषये अन्वेषणं आरब्धम् अस्ति । एतेन सह स्थानीयजनात् राजनेतारः यावत् अपि वादविवादः आरब्धः यत् एतत् किम्? UFO, बम्ब, गुप्तचरबेलुन वा अन्यत् किमपि।
सूचनानुसारं एतत् रहस्यमयगोलं प्रथमवारं जापानदेशस्य हामामात्सुनगरे एकया स्थानीयमहिला दृष्टम्, एन्शुसमुद्रतटे दृष्टम्। सूचनां प्राप्य तत्क्षणमेव पुलिसं स्थानं प्राप्तवान्, तस्य विषये अन्वेषणं आरब्धम् अस्ति।
अनुमानं भवति यत् एषा वस्तु १.५ मीटर् व्यासः आवारा खानिः भवितुम् अर्हति, यतः क्ष किरणपरीक्षायां एषा खोखला इति ज्ञातम् समीपस्थैः उत्तरकोरिया चीन देशयोः गुप्तचर्यायाः कृते अस्य उपयोगः न कृतः इति अपि विशेषज्ञाः अवदन् । अपि तु रहस्यमयं वस्तु बन्धनबोयः भवितुम् अर्हति इति अधिकारिणः मन्यन्ते । अस्य गोलस्य उपरि उद्धृतहस्तद्वयस्य उपस्थितेः कारणात् एतत् अधिकं संशयम् अस्ति ।
जापानीसशस्त्रसेनानां तट रक्षकाणां च अन्वेषणार्थं एतानि चित्राणि समाचारानुसारम् अद्यापि अस्पष्टं यत् वस्तु वस्तुतः किम् अस्ति, यदा तु अनेके अनुमानं कुर्वन्ति यत् एतत् अन्यत् शङ्कितं वस्तु अस्ति, यत् अधुना अमेरिकादेशे दृष्टस्य सदृशम् अस्ति एतत् गुप्तचरबेलुनं भवितुम् अर्हति इति जनाः मन्यन्ते ।
इदानीं समुद्रतटस्य नित्यं आगन्तुकः दावान् अकरोत् यत् रहस्यपूर्णं कन्दुकं मासं यावत् अस्ति, अतः सः किमर्थं सहसा उष्णविषयः जातः इति कोऽपि न अवगच्छति। “कन्दुकं तत्र मासं यावत् अस्ति” इति सः जापानस्य सार्वजनिकप्रसारकसंस्थायाः एनएचके इत्यस्मै अवदत् ।