
फैसल सिद्दीकी लिखितवान् यत्, ‘पाकिस्ताने एतादृशी स्थितिः भवितुं बृहत्तमं कारणं अस्ति यत् राजनैतिकसैन्यनेतृत्वं कदापि तेषां नियमानाम् निर्णयं कर्तुं न शक्तवान् यस्य माध्यमेन सत्तायाः सहजतया स्थानान्तरणं कर्तुं शक्यते।’
अद्यकाले पाकिस्ताने आर्थिकसंकटस्य अतिरिक्तं राजनैतिक-अस्थिरतायाः वातावरणमपि वर्तते । एतत् एव न, आतङ्कवादः अपि निर्दोषान् जनान् लक्ष्यं करोति। पेशावरतः कराची-लाहौर-नगरं यावत् आतङ्कवादीनां आक्रमणानि भवन्ति, येन नागरिकेषु भयस्य वातावरणं वर्तते । यदा पाकिस्तानस्य गृहयुद्धस्य अवस्था आसीत्, पूर्वपाकिस्तानदेशः बाङ्गलादेशः अभवत् तदा अपि एतत् न आसीत् । लेखकः फैसल सिद्दीकी लिखितवान् यत्, ‘पाकिस्तानस्य एतस्याः स्थितिः सर्वाधिकं कारणं अस्ति यत् राजनैतिकसैन्यनेतृत्वं कदापि तेषां नियमानाम् निर्णयं कर्तुं न शक्तवान् यस्य माध्यमेन सत्ताहस्तांतरणं सुलभतया कर्तुं शक्यते।’
सः लिखति यत् पाकिस्तानस्य निर्माणात् अद्यपर्यन्तं शान्तिपूर्णतया सत्ताहस्तान्तरणस्य विषये कोपि नीतिः न निर्मितवती। अतः अपि दलः नेता वा सत्ताहानिम् सहजतया पचयितुं न शक्नोति। अनेन हिंसायाः परिस्थितयः सृज्यन्ते । सैन्यशासनस्य अपि स्थितिः एव, तत्र अपि कोऽपि सामान्यः सहजतया गन्तुम् इच्छति। सः लिखति यत् पाकिस्ताने तेषां नेतारः यथा बेनजीर् भुट्टो, नवाजशरीफः, इमरानखानः च निर्वाचनद्वारा सत्तां प्राप्तवन्तः तेषां स्थितिः अपि एतादृशी एव अस्ति। एते जनाः अपि शक्तिं हरित्वा सहजतया स्वीकुर्वितुं न शक्तवन्तः फलतः हिंसकं वातावरणं निर्मितम् ।
सैन्यनेतृत्वेन सह बहुधा एतत् अभवत् । अद्यकाले पाकिस्ताने अराजकतायाः स्थितिः वर्तते इति वदामः। एकतः देशः ऋणं दातुं न शक्नोति, IMF इत्यस्मात् ऋणमपि प्राप्तुं असमर्थः अस्ति । अपरपक्षे इमरानखानः जेलभारो आन्दोलनं आरब्धवान् अस्ति । तस्य समर्थकाः निरन्तरं विरोधं कुर्वन्ति। ते खैबरपख्तुन्ख्वा-पञ्जाब निर्वाचनस्य आग्रहं कुर्वन्ति । यदि एतत् न भवति तर्हि वीथिषु रक्तपातः अपि तर्जितः भवति । एतदतिरिक्तं आतङ्कवादीनां आक्रमणानां कारणेन पाकिस्तानसर्वकारः अपि पृष्ठपदे धकेलितः अस्ति । ते अपि पेशावरस्य पुलिसपङ्क्तौ स्थिते मस्जिदे विस्फोटं कृत्वा शतशः जनाः मारितवन्तः। अधुना पञ्जाबदेशे अपि तालिबान्-आतङ्कवादिनः आक्रमणानि निरन्तरं कुर्वन्ति ।