
(देहली एमसीडी मेयर निर्वाचन) एषा निर्लज्जता अग्रे अपि अभवत् ततः जलस्य शीशीं क्षिप्य वधस्य प्रयासस्य प्रक्रिया आरब्धा। क्षेपणास्त्रवत् जलपुटं क्षिप्य वधस्य प्रयासः कृतः ।
दिल्ली एमसीडी मेयर निर्वाचनः – देहली नगरपालिके (एमसीडी) यत् किमपि घटितम्, देहली निश्चितरूपेण कुत्रचित् लज्जिता अभवत्। त्रयः सभाः असफलाः अभवन् यदा न्यायालयः हस्तक्षेपं कृतवान् तदा कथञ्चित् महापौरः उपनगरपालिका च निर्वाचितौ । परन्तु एमसीडी इत्यस्मिन् स्थायीसमितेः सदस्यानां निर्वाचनं अद्यापि अटत्। बुधवासरे एमसीडी-समागमः आरब्धः, देहलीनगरे मेयरः, उपमेयरः च अपि प्राप्ताः। परन्तु तदनन्तरं स्थायिसमितेः सदस्यानां निर्वाचनसम्बद्धे एमसीडी मध्ये सदनस्य अन्तः यः कोलाहलः अभवत्, सः देहली नगरस्य शिरः नमितवान् |. द्वन्द्वात् आरभ्य पुटक्षेपणस्य, प्रहारस्य च घटनापर्यन्तं गृहस्य अन्तः एव अभवत् । अस्य घटनायाः विषये वयं क्रमेण वदामः।
एमसीडी हाउस् इत्यत्र एवम् एव निर्लज्जता अभवत्
बुधवासरे रात्रौ प्रायः ११ वादने उपनगरपालिकायाः निर्वाचनं कृत्वा स्थायीसमितेः निर्वाचनप्रक्रिया आरब्धा।
मेयरस्य नूतना प्रमुखा शेली ओबेरोइ इत्यनेन तस्याः मोबाईलफोनेन मतदानं कर्तुं अनुमतिः दत्ता।
प्रायः ५० विधायकानां मतं दत्त्वा भाजपा विरोधं कृतवती यत् यदा मेयर उपमेयर निर्वाचने पेन मोबाइल इत्येतयोः अनुमतिः नासीत् तदा स्थायीसमित्याः निर्वाचने तेभ्यः मोबाईल वाहनस्य अनुमतिः किमर्थम् इति।
वस्तुतः एतस्य अनन्तरमेव एमएसडी सदननगरे गुण्डा, निर्लज्जतायाः, युद्धस्य च क्रीडा आरब्धा ।
भाजपापार्षदाः महापौरस्य एतस्य कदमस्य विरोधं कृतवन्तः ततः गृहस्य अन्तः कोलाहलः आरब्धः। सहसा पार्षदाः परस्परं मिथ्यासेबं क्षिप्तुं आरब्धवन्तः । सदने अनुभूतं यत् सेवः हस्तग्रेनेड् इव उपयुज्यते इति।
एषा निर्लज्जता अपि अधिकं प्रचलति स्म, ततः जलपुटं क्षिप्य वधस्य प्रयासस्य प्रक्रिया आरब्धा । क्षेपणास्त्रवत् जलपुटं क्षिप्य वधस्य प्रयासः कृतः ।
एमसीडी नगरे एतत् मुक्तवायु आक्रमणं परिहरितुं बहवः पार्षदाः मेजस्य अधः निगूढाः आसन् । अस्य चित्रम् अपि अग्रे आगतं अस्ति ।
भाजपा पार्षद गृहस्य अन्तःपठन्तु हनुमान् चालीसानारा उद्धृत
– आम आदमी पार्टी के पार्षदाः एमसीडी मध्ये गीतं गायित्वा विरोधं प्रकटितवान्।
एतस्य कोलाहलस्य, कोलाहलस्य च मध्ये गृहस्य समागमः बहुवारं स्थगितः, परन्तु यदा यदा कार्यवाही आरब्धा तदा तदा कोलाहलः अपि आरब्धः ।
गृहस्य अन्तः आम आदमीपक्षस्य भाजपा पक्षस्य च पार्षदानां मध्ये विवादः अभवत् ।
एतस्य कोलाहलस्य मध्ये बहवः पार्षदाः रात्रौ गृहस्य अन्तः एव सुप्तवन्तः । प्रातःकाले पार्षदाः अपि तत्र परस्परं प्रातःभोजनं कृतवन्तः ।
सदने यत् नाटकं घटितं तत् गुरुवासरे प्रातःकाले अपि अचलत्। सर्वप्रथमं गुरुवासरे प्रातःकाले आम आदमीपक्षस्य भारतीयजनतापक्षस्य च महिलापार्षदानां मध्ये संघर्षः अभवत्। तस्य भिडियो अपि उपरि आगतः अस्ति। तस्मिन् भिडियायां महिलापार्षदाः परस्परं युद्धं कुर्वन्तः दृश्यन्ते।
भाजपा आरोपितवती यत् आप नगरपालिका अस्माकं निगमस्य उपरि थप्पड़ं मारितवान्। केचन भिडियाः अग्रे आगताः, येषु पार्षदाः परस्परं युद्धं कुर्वन्तः, संघर्षं च कुर्वन्तः स्पष्टतया दृश्यन्ते।
यदा यदा प्रातःकाले कार्यवाही आरभ्यत इति प्रयासः भवति स्म तदा तदा भाजपापार्षदाः स्थायीसमितेः पुनर्निर्वाचनस्य आग्रहं कुर्वन्ति स्म, ततः कोलाहलः अपि निरन्तरं भवति स्म
प्रातःकाले अनेके कोलाहलस्य अनन्तरं अन्ततः शुक्रवासरे प्रातः १० वादनपर्यन्तं सदनस्य कार्यवाही स्थगितवती, स्थायीसमितेः सदस्यानां निर्वाचनं च तुलायां लम्बितम्।
एमसीडी नगरस्य मेयरः अवदत् यत् प्रायः १३ वारं कार्यवाही चालयितुं प्रयासः कृतः परन्तु भाजपापार्षदाः कोलाहलं कुर्वन्तः एव आसन्।
मेयर शैली ओबेरॉय इत्यनेन उक्तं यत् भाजपा पार्षद रेखा गुप्ता मञ्चं भग्नवती।
अन्यः भाजपा निगमकः मतपत्रं विदारितवान् इति अपि महापौरः आरोपं कृतवान् ।
परन्तु एमसीडी इत्यस्मिन् अस्य कोलाहलस्य अनन्तरं मेयर शैली ओबेरॉय इत्यनेन उक्तं यत् एमसीडी इत्यस्मिन् मतपत्राणि विदारयन्तः भाजपापार्षदः रेखागुप्ता अजयनागपालः च विरुद्धं कार्यवाही भविष्यति।