
नव देहली। (New Delhi) (Microsoft-Activision Blizzard) सौदाः (Microsoft-Activision Blizzard) सौदाः कम्पनीयाः कृते बहुधा विशेषः अस्ति । माइक्रोसॉफ्ट् इत्यनेन गतवर्षस्य जनवरीमासे एव एतत् सौदान्तं घोषितम् आसीत् । यदि सौदाः अन्तिमः भवति तर्हि बहवः क्रीडकाः तस्मात् लाभं प्राप्नुयुः ।
टेक् कम्पनी माइक्रोसॉफ्ट स्वस्य नूतनसौदान्तरेण १५ कोटि गेमर्-क्रीडकानां भविष्यं परिवर्तयितुं सज्जा अस्ति । आम्, वयं कम्पनीयाः ६९ अरब डॉलरस्य Microsoft-Activision Blizzard सौदानां विषये वदामः।
माइक्रोसॉफ्ट इत्यस्य विडियो गेमिङ्ग् कम्पनी Activision Blizzard इत्यनेन सह कृतः सौदाः कम्पनीयाः बृहत् सौदासु अन्यतमः अस्ति । माइक्रोसॉफ्ट् इत्यनेन गतवर्षस्य जनवरीमासे एव एतत् सौदान्तं घोषितम् आसीत् । अस्मिन् लेखे भवान् Microsoft-Activision Blizzard deal-
नूतनः सौदाः ३० बृहत्तमेषु अधिग्रहणेषु अन्यतमः अस्ति
माइक्रोसॉफ्ट् इत्यस्य एक्टिविजन ब्लिजार्ड् सौदाः ३० बिग टेकओवर्स् मध्ये अन्यतमः अस्ति । अत एव एषः सौदाः कम्पनीयाः कृते बहुधा विशेषः अस्ति । वस्तुतः अस्य सौदास्य विषये दीर्घकालं यावत् काश्चन समस्याः प्रचलन्ति स्म । विडियो गेमिङ्ग् कम्पनी Call of duty तथा Candy Crush इति प्रदाति।
अनेके लोकप्रियाः क्रीडाः कम्पनीयाः स्वामित्वे भविष्यन्ति
एषः सौदाः माइक्रोसॉफ्ट-संस्थायाः कृते अपि विशेषः अस्ति यतोहि अस्य सौदान्तरस्य अनन्तरं बहवः लोकप्रियाः क्रीडाः कम्पनीयाः नियन्त्रणे आगमिष्यन्ति । एतेषु कॉल आफ् ड्यूटी, क्रैश बैण्डिकूट्, गिटार हीरो, टोनी हॉक्स्, स्पायरो, स्काईलैण्डर्स्, वर्ल्ड आफ् वारक्राफ्ट्, स्टारक्राफ्ट्, डायब्लो, हर्टस्टोन्, हीरोस् आफ् द स्टॉर्म, ओवरवाच्, कैण्डी क्रश सागा इत्यादीनि नामानि सन्ति
१५ कोटिः गेमर्-जनाः लाभं प्राप्नुयुः
कम्पनीयाः नूतनः सौदाः १० वर्षाणि यावत् स्थास्यति। न केवलम् एतत्, अस्य सौदात् १५ कोटिः गेमर्-क्रीडकाः लाभान्विताः भविष्यन्ति इति कम्पनी दावान् करोति ।
Xbox Cloud Gaming इत्यत्र क्रीडति कम्पनी नूतनं दावम्
माइक्रोसॉफ्ट् सदैव सदस्यता आधारित-क्रीडायाः माध्यमेन ग्राहकानाम् आकर्षणं करोति । कम्पनीयाः Xbox Game Pass सदस्यतासेवायाः विषये वदन्, एतत् १०० तः अधिकानां शीर्षकाणां पुस्तकालयं प्रदाति ।
अपरपक्षे मूल्यस्य विषये वदन् कम्पनी ३४९ रुप्यकाणां मासिकशुल्केन गेमिङ्ग् सेवां प्रदाति । एतदेव कारणं यत् कम्पनी Xbox Cloud Gaming इत्यत्र महत् दावं कर्तुं सज्जा अस्ति।