
पाकिस्तानदेशस्य एकः व्यक्तिः वदति यत् वयं नरेन्द्रमोदीं इच्छामः। एकेन चैनलेन सह वार्तालापं कुर्वन् एकः पाकिस्तानी नागरिकः अवदत् यत् वयं नवाजशरीफं वा इमरानखानं वा न इच्छामः, यदि वयं नरेन्द्रमोदीं प्राप्नुमः तर्हि श्रेयस्करं भविष्यति।
समीपस्थः देशः पाकिस्तानः अद्यकाले संकटं गच्छति। राजनैतिक अस्थिरतायाः वातावरणे आर्थिक-अल्पता अपि सम्मुखीभवति । पेट्रोल-डीजलयोः मूल्यं प्रतिलीटरं ३०० रुप्यकाणां परिधिः अस्ति, अतः पिष्टं शाकं च अपि कठिनम् अस्ति । इदानीं पाकिस्ताने सर्वकारस्य विरुद्धं जनाः वीथिषु सन्ति, केचन जनाः स्वदेशे अपि नरेन्द्रमोदी इव नेतारं आग्रहं कुर्वन्ति। एतादृशः एकः भिडियो अद्यकाले वायरल् भवति, यस्मिन् पाकिस्तानदेशस्य एकः व्यक्तिः वदति यत् वयं नरेन्द्रमोदीं इच्छामः। एकेन चैनलेन सह वार्तालापं कुर्वन् एकः पाकिस्तानी नागरिकः अवदत् यत् वयं नवाजशरीफं वा इमरानखानं वा न इच्छामः, यदि वयं नरेन्द्रमोदीं प्राप्नुमः तर्हि श्रेयस्करं भविष्यति।
सः पाकिस्तानी पुरुषः अवदत्- ‘एकदा वयं भारतेन सह तुलनां कुर्मः, परन्तु अधुना स्पर्धा नास्ति। ते क्वचित् उच्चतराः, अधः क्वचित् अधः च भवन्ति। भारतं पाकिस्तानस्य शत्रुः इति अस्मान् सर्वदा उपदिष्टम् आसीत् । परन्तु अस्माभिः मिथ्या अहङ्कारं त्यक्त्वा मैत्री कर्तव्या, सः अस्माकं अग्रजः अस्ति, अस्माभिः एतत् तथ्यं स्वीकारणीयम्। पाकिस्तानी पुरुषः अवदत् यत् नरेन्द्रमोदी सत्पुरुषः अस्ति। भारतं पाकिस्तानं च पृथक् पृथक् देशाः न भवितवन्तौ चेत् एषा स्थितिः न स्यात् इति सः अवदत् । मोदी इतः श्रेष्ठः, तत्र जनाः कथं तं स्वीकुर्वन्ति। मोदीं प्राप्नुमः। न वयं नवाजशरीफं इच्छामः, न इमरानखानः, न च परवेजमुशर्रफस्य आवश्यकतां अनुभवामः।
अत्र कुटिलान् जनान् केवलं मोदी एव ऋजुं कर्तुं शक्नोति
अस्माकं PM Modi इत्यस्य आवश्यकता अस्ति, यः अत्र कुटिलान् जनान् ऋजुं कुर्यात्। सः अवदत् यत् अस्माकं कृते नरेन्द्रमोदी अथवा अर्दोनस्य आवश्यकता अस्ति। सः अवदत् यत् भारतस्य मुसलमाना: अपि समीचीनमूल्येन तैलं राशनं च गृह्णन्ति। यदि वयम् अपि भारतीयमुस्लिमाः भवेम तर्हि श्रेयस्करं स्यात्। एतादृशे पाकिस्ताने निवासः श्रेयस्करः आसीत् यत् देशः एव विभक्तः न स्यात् । महत्त्वपूर्णं यत् अद्यकाले पाकिस्तानदेशः गहनं आर्थिकसंकटं गच्छति।
पाकिस्तानदेशः किं महत् संकटं सम्मुखीभवति
चीनसहिताः बहवः देशाः तस्य ऋणं धारयन्ति, यस्य किस्तं दातुं सः असमर्थः अस्ति । इदानीं सः दीर्घकालं यावत् IMF-संस्थायाः ऋणं याचनां कुर्वन् अस्ति, परन्तु अधुना यावत् ऋणं प्राप्तुं न शक्तवान् । एतदतिरिक्तं राजनैतिक अस्थिरतायाः, तालिबान्-आक्रमणानां च संकटः पाकिस्तान-देशस्य जनानां कृते अपि समस्या अभवत् ।