
काङ्ग्रेसप्रवक्ता पवनखेरा देहली नगरस्य आईजीआईविमानस्थानके विमानात् अवतारितः। अस्मिन् समये कोलाहलस्य वातावरणं निर्मितम् । काङ्ग्रेसनेतारः ‘भाजपा हाय-हाय’ इति नारां उत्थापयितुं आरब्धवन्तः, बहु च हंगामाम् अकुर्वन् ।
काङ्ग्रेसप्रवक्ता पवनखेरा देहलीनगरस्य आईजीआईविमानस्थानके विमानात् अवतारितः। अस्मिन् समये कोलाहलस्य वातावरणं निर्मितम् । काङ्ग्रेस नेतारः ‘भाजपा हाय-हाय’ इति नारां उत्थापयितुं आरब्धवन्तः । एषा सर्वा घटना तदा अभवत् यदा काङ्ग्रेस प्रतिनिधिमण्डलं इन्डिगो विमानं आरुह्य गन्तुं प्रवृत्तम् आसीत् । एतस्मिन् समये तस्य विरुद्धं प्रकरणं रजिस्ट्रीकृतम् इति कारणेन तस्य आरोहणं निरुद्धम्। विमानस्थानकस्य विडियो मध्ये सुप्रियाश्रीनेटः रणदीपसिंहसुर्जेवाला च दृश्यन्ते यः उपरि आगतः। अद्यैव पवन खेडा इत्यनेन पीएम नरेन्द्रमोदी इत्यस्य विषये आपत्तिजनकाः टिप्पण्याः कृताः आसन्। नरेन्द्रदामोदरदासमोदी इत्यस्य स्थाने पीएम नरेन्द्रमोदी इत्यस्य नाम गृहीत्वा नरेन्द्रगौतमदासमोदी इत्यस्मै अनेकवारं आह्वानं कृतवान् ।
सूचनानुसारं देहली पुलिसः असमपुलिसस्य आग्रहेण एतां कार्यवाहीम् अकरोत्, तेषां विमानात् अवतरणं कृतम्। सूत्रेषु उक्तं यत् पवन खेडा गृहीतः भविष्यति। स्थितिं नियन्त्रयितुं सीआईएसएफ सङ्घटनं नियोजितम् अस्ति । डीसीपी सहितं विमानस्थानकपुलिसः स्थले एव उपस्थितः अस्ति। असमपुलिसस्य आज्ञानुसारं पवन खेडा गिरफ्तारः भविष्यति। असमपुलिसस्य अनेके अधिकारिणः अपि स्थले एव उपस्थिताः सन्ति। अस्य सर्वस्य पदार्थस्य उड्डयनस्य गतिः कोऽपि सम्बन्धः नास्ति ।
खेडा इत्यनेन पीएम मोदी इत्यस्य विषये आपत्तिजनकाः टिप्पण्याः कृताः
पवन खेडा इत्यनेन गौतम अदानी इत्यस्य विषये पत्रकारसम्मेलनं सम्बोधयन् एतत् टिप्पणं कृतम्। अस्याः घटनायाः विषये काङ्ग्रेसेन ट्वीट् कृत्वा सूचना दत्ता। सुप्रियाश्रीनते अस्मिन् ट्वीट् मध्ये कथयति यत् कथं पवनखेराः सहसा विमानात् अवतरितुं कथितः। सा वदति – ‘वयं सर्वे रायपुरं गन्तुं इन्डिगो-विमानेन ६ई २०४-यानेन आस्मः । एतस्मिन्नन्तरे सहसा अस्माकं सहकर्मी पवनखेडा विमानात् अवतरितुं प्रार्थितः। किं तत् सर्वथा ? किं नियमः अस्ति ? केन आधारेण कस्य च आदेशेन एतत् सर्वं कृतम्। अस्मिन् विषये काङ्ग्रेसेन अपि ट्वीट् कृतम् अस्ति।
काङ्ग्रेसः बहु शोचति, कथयति – एतत् तानाशाहस्य हस्तकर्म अस्ति
काङ्ग्रेस-पक्षः अवदत्-‘एषा तानाशाही मनोवृत्तिः अस्ति। तानाशाहः सम्मेलनात् पूर्वं ईडी-आक्रमणानि कृत्वा अधुना एतादृशस्य कार्यस्य आश्रयं कृतवान् । वस्तुतः काङ्ग्रेससत्रं रायपुरे एव भवितुम् अर्हति। तस्मिन् सम्मिलितुं काङ्ग्रेसनेता रायपुरं गच्छन्ति। भवद्भ्यः कथयामः यत् सोमवासरे ईडी इत्यनेन अनेकेषां छत्तीसगढ काङ्ग्रेस नेतृणां गृहेषु अपि छापामारी कृता । एतत् एव न, अङ्गारघोटालेन सम्बद्धे काङ्ग्रेससर्वकारस्य अनेकविभागेषु अपि ईडी संस्थायाः छापा अभवत् । काङ्ग्रेसपक्षेण एतान् छापां मोदीसर्वकारेण प्रतिशोधराजनीतिः इति उक्तम्।