
नवदेहली। अमेरिकनः लघुविक्रेता हिण्डन्बर्ग् रिसर्च इत्यस्य संस्थापकः नेट् एण्डर्सन् इदानीं अन्तर्जाल आधारित विश्वकोशस्य विकिपीडिया-संस्थायाः ‘चिह्न-पोस्ट्’ इत्यस्य उद्धरणं दत्त्वा अदानी-समूहे नूतनं आक्रमणं कृतवान्
हिण्डन्बर्ग्-रिपोर्ट्अनन्तरं व्याकुलस्य अदानी-समूहस्य विषये अन्यत् प्रकटीकरणं कृतम् अस्ति । अमेरिकनः लघुविक्रेता हिण्डन्बर्ग् रिसर्च इत्यस्य संस्थापकः नेट् एण्डर्सन् इदानीं अन्तर्जाल आधारित विश्वकोशस्य विकिपीडिया संस्थायाः ‘चिह्न पोस्ट्’ इत्यस्य उद्धरणं दत्त्वा अदानी-समूहे नूतनं आक्रमणं कृतवान् विकिपीडियायाः साइनपोस्ट् लेखं ट्वीट् कृत्वा एण्डर्सन् लिखितवान् यत् कथं अदानी स्वस्य प्रतिबिम्बं पालिशं कर्तुं नकली खातानां उपयोगं करोति। ४० तः अधिकाः ‘सक पप्पिट’ अथवा अज्ञाताः वेतनप्राप्ताः लेखकाः अदानी परिवारस्य पारिवारिकव्यापाराणां च विषये ९ लेखाः लिखितवन्तः वा सम्पादितवन्तः वा। एतेषु बहवः अनेकलेखाः सम्पादितवन्तः, अतटस्थसामग्री च योजितवन्तः ।
विकिपीडियायाः प्रतिवेदने किम् अस्ति ?
विश्वकोश विकिपीडिया २० फेब्रुवरी दिनाङ्के साइनपोस्ट् इति नाम्ना लिखितः लेखः प्रकाशितः आसीत् । अस्मिन् प्रायः एकदशकं यावत् अदानीसमूहः विभिन्नेषु मञ्चेषु अतिशयोक्तिरूपेण लिखितः उक्तः च इति आरोपः आसीत् । अस्य कृते विकिपीडियायां ‘Sock Puppet’ इत्यस्य प्रयोगः अपि कृतः अस्ति । वस्तुतः ‘मोजा कठपुतली’ अन्तर्जालस्य सक्रियः नकली खाताः सन्ति, येषु ब्लोग्, मञ्च, विकिपीडिया, फेसबुक् अथवा ट्विटर इत्यादीनां सामाजिकसंजालमञ्चानां उपयोगेन कस्यचित् व्यक्तिस्य वा मुद्देः वा पक्षे जनमतं निर्मायते विकिपीडिया इत्यनेन आरोपः कृतः यत् एतेषु केचन ‘मोजाकठपुतलीः’ कम्पनीकर्मचारिणः सन्ति, तेषां कृते अतटस्थसामग्री योजयितुं सूचनानां विषये विकिपीडियायाः चेतावनीः अपसारयितुं च कार्यं कृतम् अस्ति विकिपीडिया अपि अवदत् यत् पश्चात् एताः ‘मोजाकठपुतलीः’ अवरुद्धाः इति ।