
संयुक्तराष्ट्रसङ्घस्य महासभायां रूस-युक्रेन-सङ्घर्षविषये विशेषसत्रस्य आयोजनं कृतम् । देशे सर्वे युक्रेनदेशे शान्तिः कथं स्थापयितव्या इति विषये मथन्ति स्म । भारतं स्वस्थाने दृढं स्थितवान् ।
संयुक्तराष्ट्रसङ्घस्य महासभायां रूस-युक्रेन सङ्घर्षविषये विशेषसत्रस्य आयोजनं कृतम् । देशे सर्वे युक्रेनदेशे शान्तिः कथं स्थापयितव्या इति विषये मथन्ति स्म । भारतं स्वस्थाने दृढं स्थितवान् । तथापि सः मतदानात् परहेजं कृतवान् । तस्मिन् एव काले पूर्ववत् पाकिस्तानदेशः अस्मिन् सभायां अपि कश्मीरस्य जपं कर्तुं आरब्धवान् । भारतं जम्मू-कश्मीरस्य उल्लेखं कृत्वा पाकिस्तानस्य निन्दां कृतवान् ।
भारतेन पाकिस्तानस्य उत्तेजनं ‘खेदजनकं, अस्थानीयं च’ इति उक्तम् । एतदतिरिक्तं आतङ्कवादिनः सुरक्षितस्थानं प्रदातुं पाकिस्तानस्य पूर्ववृत्तान्तस्य अपि उल्लेखः अभवत् ।
संयुक्तराष्ट्रसङ्घस्य भारतस्य स्थायीमिशनस्य परामर्शदाता प्रतीक माथुरः अवदत् यत्, “अद्य अहम् अस्मिन् मञ्चे वक्तुम् इच्छामि यत् भारतम् अस्मिन् समये पाकिस्तानस्य दुष्टप्रोत्साहनस्य प्रतिक्रियां न दातुं चयनं करोति। वयं पाकिस्तानस्य प्रतिनिधिं सल्लाहं दद्मः यत् अस्माभिः पूर्वं दत्तानि अनेकानि उत्तराणि ‘उत्तराधिकारस्य’ अन्तर्गतं सन्दर्भयन्तु।
आपत्कालीनविशेषसत्रे संयुक्तराष्ट्रसङ्घस्य महासभायाः मतदानस्य समये वदन् संयुक्तराष्ट्रसङ्घस्य पाकिस्तानस्य दूतः मुनीर अकरमः जम्मू-कश्मीरस्य उल्लेखं कृत्वा गुरुवासरे माथुरः ‘उत्तराधिकारस्य’ प्रयोगं कृतवान्।
माथुरः अवदत् यत्, “पाकिस्तानेन स्वस्य पृष्ठाङ्गणं पश्यितव्यं यस्य आतङ्कवादिनः आश्रयस्य पूर्ववृत्तान्तः अस्ति, तत् च दण्डहीनतया करोति। दिनद्वयस्य तीव्रवार्तालापानन्तरं वयं सर्वे सहमताः स्मः यत् शान्तिमार्गं अनुसृत्य एव द्वन्द्वस्य स्थितिः निराकरणं कर्तुं शक्यते। एतादृशे सति अनुचितसमये एव कृतम् ।