
नागालैण्ड् विधानसभानिर्वाचनात् पूर्वं प्रधानमन्त्री नरेन्द्रमोदी निर्वाचनसभां सम्बोधितवान्। पीएम मोदी इत्यनेन उक्तं यत् एनडीए इत्यनेन नागालैण्ड्देशाय प्रथममहिला राज्यसभासांसदं दातुं अवसरः अपि प्राप्तः। अतः तत्सहकालं सः स्वसम्बोधने काङ्ग्रेसपक्षस्य अपि घोररूपेण लक्ष्यं कृतवान् अस्ति। पीएमः अवदत् यत् देहली नगरे काङ्ग्रेसनेतारः कदापि नागालैण्ड् प्रति न पश्यन्ति स्म, राज्ये स्थिरतायाः समृद्धेः च महत्त्वं कदापि न ददति स्म। काङ्ग्रेसः सर्वदा दिल्लीतः दूरनियन्त्रणेन नागालैण्ड्-सर्वकारं चालयति स्म । दिल्लीतः दीमापुरपर्यन्तं काङ्ग्रेसेन वंशराजनीतेः राजनीतिः कृता अस्ति ।
नागालैण्ड् सभां सम्बोधयन् पीएम-महोदयः अवदत् यत् राज्ये अस्माकं मन्त्रः शान्तिः, प्रगतिः, समृद्धिः च अभवत्, अतः एव भाजपायाः विषये जनानां विश्वासः वर्धमानः अस्ति। १० वर्षपूर्वं पूर्वोत्तरस्य स्थितिः परिवर्तयितुं शक्नोति इति कोऽपि स्वप्नं न दृष्टवान् स्यात् । सः अपि अवदत् यत् भाजपा प्रौद्योगिक्याः उपयोगेन भ्रष्टाचारे महतीं कूपं कृतवती। अधुना देहली प्रेषितं सर्वं धनं तत्क्षणमेव भवतः खातें प्राप्नोति।
काङ्ग्रेसं लक्ष्यं कृत्वा पीएम मोदी उक्तवान् यत् वयं पूर्वोत्तरस्य ८ राज्यानि काङ्ग्रेसवत् एटीएम इति न मन्यामहे, अपितु ‘अष्टलक्ष्मी’ इति मन्यामहे। पूर्वं जनाः राशनप्राप्त्यर्थं बहु कष्टं प्राप्नुवन्ति स्म इति पीएम अवदत्। येषां राशनकार्डाः आसन् तेभ्यः धनं दत्त्वा अपि राशनं न प्राप्नुवन्ति। अद्य केन्द्रसर्वकारः नागालैण्ड् सहस्रशः परिवारेभ्यः निःशुल्कराशनं ददाति। पीएन मध्ये विपक्षदलान् लक्ष्यं कृत्वा सः अवदत् यत् पूर्वोत्तरे यत्र पूर्वं विभाजनस्य राजनीतिः प्रचलति स्म, तत्र वयं तत् दिव्यरूपेण परिवर्तयामः।
पीएम मोदी अपि विकासस्य विषये भाषितवान् अस्ति। नागालैण्ड्नगरं कोहिमा नगरं रेलमार्गेण संयोजयितुं कार्यं प्रचलति इति सः अवदत् । एकदा रेलमार्गेण सह सम्बद्धः जातः चेत् अत्र जीवनस्य सुगमता, व्यापारस्य सुगमता च वर्धते । पर्यटनात् आरभ्य प्रौद्योगिक्याः क्रीडायाः च स्टार्टअपपर्यन्तं भारतसर्वकारः नागालैण्डस्य युवानां साहाय्यं कुर्वन् अस्ति ।