
२०२३ तमस्य वर्षस्य आईसीसी-महिला-टी-२०विश्वकप-क्रीडायाः अन्तिम-क्रीडायां आस्ट्रेलियादेशस्य महिला-दलेन आयोजक दक्षिणआफ्रिका महिलादलं १९ रनेन पराजय्य षष्ठवारं टी-२०-ट्रॉफीपुरस्कारं प्राप्तम् अस्मिन् मेलने प्रथमं बल्लेबाजीं कृत्वा आस्ट्रेलिया-महिलादलेन २० ओवरेषु ६ विकेट्-हानिः कृत्वा १५६ रनाः प्राप्ताः, यस्मिन् बेथ् मूनी ७४ नॉट-आउट् इति महत्त्वपूर्णं पारीं कृतवती
१५७ धावनस्य लक्ष्यं अनुसृत्य दक्षिण आफ्रिकादेशस्य महिलाक्रिकेट्-दलस्य आरम्भः मन्दः अभवत् । प्रथमे ६ ओवरेषु दलं केवलं २२ रनं योजयितुं समर्थम् अभवत् तथा च ताजमीन ब्रिट्स् इत्यस्य रूपेण महत्त्वपूर्णं विकेट् अपि दलं हारितवान् । तदनन्तरं एकस्मात् अन्तः आक्रामकं स्थानं स्वीकृत्य लौरा वोल्वार्ड्ट् इत्यनेन द्रुतगत्या धावनस्य प्रक्रिया आरब्धा । परन्तु लौरा ६१ रनस्य स्कोरं कृत्वा मण्डपं प्रति प्रत्यागत्य दक्षिण आफ्रिकादेशस्य विजयस्य आशा अपि तया सह समाप्तवती, सा केवलं २० ओवरेषु १३७ रनस्य स्कोरं प्राप्तुं समर्था अभवत्
अस्मिन् मेलने टॉस् जित्वा आस्ट्रेलिया-महिलादलेन प्रथमं बल्लेबाजीं कर्तुं निर्णयः कृतः । दलस्य कृते पारीम् आरब्धवन्तौ एलिस्सा हीली, बेथ् मूनी च प्रथमविकेट् कृते ३६ रनस्य साझेदारी दृष्टवन्तौ । हीली १८ रनस्य व्यक्तिगतस्कोरेण मरीजान् कैप् इत्यस्मै स्वस्य विकेटं दत्तवान् । तदनन्तरं मैदानम् आगतः एश्ले गार्डनर् आक्रामकं स्थानं स्वीकृत्य २१ कन्दुकयोः २९ धावनस्य पारीं क्रीडितवान् ।
तस्मिन् एव काले परतः बेथ् मूनी दलस्य संचालनेन सह स्कोरं वर्धयितुं निरन्तरं कार्यं कुर्वती आसीत् । अस्मिन् मेलने बेथ् ९ चतुर्णां, १ षट् च साहाय्येन ५३ कन्दुकयोः ७४ धावनाङ्कान् कृतवान्, यस्य कारणतः आस्ट्रेलिया-दलः ६ विकेट्-हानिः भूत्वा २० ओवरेषु १५६ रनस्य स्कोरं प्राप्तुं समर्थः अभवत् दक्षिण आफ्रिकादेशस्य कृते गेन्दबाजीक्रीडायां शबनिम इस्माइलः, मरीजाने कप्पः च २-२ विकेट् गृहीतवन्तौ ।
अन्तिमक्रीडायाः दबावः दक्षिण आफ्रिकादेशस्य महिलादलस्य उद्घाटनयुगले स्पष्टतया दृश्यते स्म । दलस्य आरम्भिकेषु ६ ओवरेषु धावनवेगः अतीव मन्दः दृश्यते स्म । प्रथमे १० ओवरेषु दक्षिण आफ्रिकादेशस्य महिलादलः केवलं २ विकेट्-हारस्य कृते ५२ स्कोरं प्राप्तुं समर्थः अभवत् । इतः लौरा वोल्वार्ड्ट् एकस्मात् अन्तः धावनस्य प्रक्रियां आरब्धवती ।
यस्मिन् काले सर्वेषां मनसि आसीत् यत् आफ्रिका-दलः अस्मिन् मेलने विजयं प्राप्तुं शक्नोति, तस्मिन् एव काले आस्ट्रेलिया-देशस्य गेन्दबाजः मेगन-शुट्-इत्यनेन वुल्वर्डस्य व्यक्तिगत-अङ्केन ६१ एलबीडब्ल्यू-इत्यनेन स्वस्य दलस्य मेलनं पूर्णतया प्रत्यागतम् अस्मिन् मेलने ६ विकेट्-हानिः कृत्वा आफ्रिका-देशस्य महिलादलः केवलं १३७ रनस्य स्कोरं कर्तुं समर्थः अभवत् । आस्ट्रेलियादेशस्य गेन्दबाजीक्रीडायां मेगनशुट्, जेस् जोनासेन्, एश्ले गार्डनर्, डार्सी ब्राउन च १-१ विकेट् गृहीतवन्तः ।