
सुपरस्टार मनोज बाजपेयी एकः संघर्षशीलः अभिनेता इति पुरातनदिनानि स्मरणं करोति, यदा सः बालिवुड्क्षेत्रे कार्यं कुर्वतां १० जनानां सह चॉलगृहे निवसति स्म । सः अवदत् यत् तस्मिन् समये तिग्मांशुधूलिया, विजयकृष्णाचार्यः च तस्य रूममेट्आस्ताम्।
मूलतः बिहारस्य बालिवुड् अभिनेता मनोज बाजपेयी स्वस्य करियरं साधयितुं दिल्लीतः मुम्बईनगरम् आगतः। सः कदापि कस्मिन् अपि बृहत् संस्थायां अभिनयप्रशिक्षणं न गृहीतवान् । आम्, तस्य केवलं दिल्लीनगरे नाट्यकलाकरणस्य बहुवर्षीयः अनुभवः आसीत् । परन्तु ९० तमे दशके यदा सः मुम्बईनगरं गतः तदा ‘सत्य (१९९८)’ इत्यनेन सह विरामं प्राप्तुं किञ्चित्कालं प्रतीक्षितव्यम् आसीत् । मनोजः मीडियाभिः सह वार्तालापं कुर्वन् पुरातनदिनानि स्मरणं कृतवान्।
तेषु दिनेषु विषयः अस्ति, यदा अभिनेता मनोजबाजपेयी केनचित् मित्रैः सह देहलीतः मुम्बईनगरम् आगतः। तेषु केचन अभिनेतारः केचन लेखकाः निर्देशकाः वा आसन् । ‘द्रोहकाल (१९९४)’, ‘बैण्डित राज्ञी (१९९४)’ इत्यादिषु चलच्चित्रेषु सः लघुभूमिकाः अकरोत् । तदा तिग्मांशु धुलिया शेखरकपुरस्य चलच्चित्रस्य कास्टिंग् डायरेक्टर आसीत् । तस्मिन् एव काले मनोजः अभिनयस्य निरन्तरतायै ‘कलाकार’, ‘इमतिहान’, ‘स्वाभिमान’ इत्यादिषु अनेकेषु दूरदर्शन-धारावाहिकेषु कार्यं कृतवान् ।
मीडिया सञ्चारमाध्यमेन सह साक्षात्कारे मनोजः स्वस्य संघर्षदिनानि स्मरणं कृत्वा तस्मिन् समये कथं विषादं अनुभवति स्म इति च अवदत् । सः अवदत्, ‘एकः निराशा आसीत् यत् यदा भवन्तः कार्यं जानन्ति, परन्तु भवन्तः अवसरं न प्राप्नुवन्ति स्म।’ सर्वे मित्राणि बहुधा मिलन्ति इति महत् आसीत्। एकत्र उपविश्य अध्ययनं अभ्यासं च कर्तुं प्रयुक्तम्। अहं सर्वं दिवसं व्यस्तः आसम्। अहं द्वयोः जनानां सह एकस्मिन् चावले निवसन् आसम्। षड्मासानां अनन्तरं यदा अहं पुनः आगतः तदा अहं न्यूनातिन्यूनं १० जनाः तत्र सुप्तवन्तः दृष्टवान् । तेषु तिग्मांशु धुलिया एकः आसीत् । ‘धूम्’ निर्माय विजयकृष्णाचार्यः अधिकांशं समयं तत्रैव यापयति स्म ।
सः सर्वोत्तमसहायकभूमिकानटस्य राष्ट्रियचलच्चित्रपुरस्कारं तथा च सर्वश्रेष्ठनटस्य फिल्मफेयरसमीक्षकपुरस्कारं प्राप्तवान् । मनोजः तिग्मान्शुः च अनुरागकश्यपस्य ‘गैङ्ग्स् आफ् वास्सीपुर’ इति चलच्चित्रे २०१२ तमे वर्षे पुनः मिलित्वा कार्यं कृतवन्तौ । मनोजः ‘चक्रव्यूह (२०१२)’, ‘स्पेशल २६ (२०१३)’, ‘अलीगढ (२०१६)’ इति चलच्चित्रेषु कार्यं कृतवान् अस्ति ।