
पीएम मोदी इत्यनेन स्वस्य मासिकरेडियोकार्यक्रमस्य ‘मन की बात’ इत्यस्य माध्यमेन राष्ट्रं सम्बोधितम्। सः अवदत् यत् समाजस्य योगदानेन देशस्य बलं वर्धते। कार्यक्रमस्य माध्यमेन जनसहभागितायाः आह्वानं जनाः उत्साहेन भागं गृह्णन्ति इति पीएम मोदी प्रसन्नतां प्रकटितवान्।
" हमारे देश में ऐसी अनेकों महान परम्पराएँ भी हैं जो लुप्त हो चुकी थी, लोगों के मन-मस्तिष्क से हट चुकी थी, लेकिन अब इन्हें जनभागीदारी की शक्ति से पुनर्जीवित करने का प्रयास हो रहा है तो इसकी चर्चा के लिए ‘मन की बात’ से बेहतर मंच और क्या होगा ?"
– पीएम @narendramodi
. #MannKiBaat pic.twitter.com/qAH07XnxwF— Hindusthan Samachar News Agency (@hsnews1948) February 26, 2023
एतस्मिन् समये पीएम मोदी प्रसन्नतां प्रकटयन् उक्तवान् यत् अद्य वयं अस्मिन् ऊर्जाप्रवाहेन सह गत्वा ‘मन की बात’ इत्यस्य ९८ तमे प्रकरणस्य चरणं प्राप्तवन्तः। सः अवदत्, नागरिकाः जनसहभागितायाः अभिव्यक्तिरूपेण ‘मन की बात’ इत्येतत् अद्भुतं मञ्चं कृतवन्तः।
"आज से कुछ दिन बाद ही होली का त्यौहार है | आप सभी को होली की शुभकामनाएँ |
हमें, हमारे त्यौहार वोकल फॉर लोकल (Vocal for Local) के संकल्प के साथ ही मनाने हैं |"
– पीएम @narendramodi
.#MannKiBaat pic.twitter.com/1skTDkQyQk— Hindusthan Samachar News Agency (@hsnews1948) February 26, 2023
देशवासिनः सम्बोधयन् सः सर्वेभ्यः आगामि होली-उत्सवस्य शुभकामनाम् अददात्, अद्यात् कतिपयेभ्यः दिनेभ्यः एव होली-उत्सवः अस्ति इति अवदत् । अस्माभिः अस्माकं उत्सवाः Vocal for Local इत्यस्य संकल्पेन आचरितव्याः। पूर्वं पीएम इत्यनेन दूरचिकित्सासेवाप्रदातृ एप् ई-संजीवी इत्यस्य उल्लेखः कृतः। डिजिटल इण्डिया इत्यस्य शक्तिः इति वर्णयन् सः अवदत् यत् एतत् पर्वतीयक्षेत्रेषु निवसतां जनानां कृते जीवनरक्षकं एप् भवति। सः अवदत् यत् ई-संजीवनीद्वारा स्वास्थ्यपरामर्शं प्राप्यमाणानां जनानां संख्या अपि १० कोटिरूप्यकाणि अतिक्रान्तवती अस्ति। कोरोना-काले एतत् एप् वरदानं सिद्धम् अभवत् ।
"हम अगर ठान लें तो स्वच्छ भारत में अपना बहुत बड़ा योगदान दे सकते हैं | कम-से-कम प्लास्टिक के बैग की जगह कपड़े के बैग का संकल्प तो हम सबको ही लेना चाहिए | आप देखेंगे, आपका ये संकल्प आपको कितना सन्तोष देगा, और दूसरे लोगों को ज़रूर प्रेरित करेगा |" – पीएम @narendramodi#MannKiBaat pic.twitter.com/5AbHDEU9K3
— Hindusthan Samachar News Agency (@hsnews1948) February 26, 2023
रेडियो कार्यक्रमस्य मन की बातस्य ९८ तमे प्रकरणे सः ई-संजीवी एप् इत्यस्य उपयोगेन वैद्यैः रोगिभिः सह अपि संवादं कृत्वा एप् जीवनं कथं परिवर्तयति इति ज्ञातवान्। डिजिटल इण्डिया इत्यस्य सामर्थ्यस्य उल्लेखं कुर्वन् पीएम मोदी भारतस्य यूपीआइ, सिङ्गापुरस्य पेनौ इत्यस्य सीमापारसंपर्कस्य एप् इत्यस्य विषये अपि अद्यतनकाले चर्चां कृतवान्। एतेन उभयोः देशयोः जनाः सस्तेन दरेन परस्परं सुलभं धनं स्थानान्तरयितुं शक्नुवन्ति । भारतस्य ई-संजीवी एप् अथवा यूपीआई भवतु, एते जीवनस्य सुगमतां वर्धयितुं बहु सहायकाः सिद्धाः अभवन्।
"हम देश की कर्मठता की जितनी चर्चा करते हैं, उतनी ही हमें ऊर्जा मिलती है |
इसी ऊर्जा प्रवाह के साथ चलते-चलते आज हम ‘मन की बात’ के 98वें एपिसोड के मुकाम तक पहुँच गए हैं |"
– पीएम @narendramodi
.#MannKiBaat pic.twitter.com/dMuMDOSYnB— Hindusthan Samachar News Agency (@hsnews1948) February 26, 2023
उस्तादबिस्मिल्लाहखानयुवापुरस्कारपुरस्कृतानां प्रतिभायाः परिचयं कर्तुं अपि पीएमः प्रयत्नम् अकरोत् । उने सुरसिंगारस्य खिलाडी जॉयदीप, मण्डोलिन वादक उप्पलापु नागमणि, वारकारी कीर्तन संग्रामसिंह सुहास भंडारे, करकट्टम नर्तकी वी दुर्गा, पेरिनी ओडिशी आयोजक राजकुमार नायक इत्येतयोः प्रतिभायाः प्रशंसाम् अकरोत्। प्रधानमन्त्रिणा देशस्य सांस्कृतिकविरासतां जीवितं स्थापयितुं प्रयत्नानाम् अपि उल्लेखः कृतः ।
प्रधानमंत्री @narendramodi ने हुगली, पश्चिम बंगाल के Tribeni कुंभ महोत्सव के बारे में शेयर। #मनकीबात pic.twitter.com/B83gSbZInj
— Hindusthan Samachar News Agency (@hsnews1948) February 26, 2023
सः पश्चिमबङ्गस्य हुगलीमण्डलस्य बांसबेरिया इत्यत्र आयोजितस्य त्रिबेनीकुम्भो इत्यस्य उदाहरणं दत्तवान् । सः अवदत् यत् अस्य ‘मोहोत्शा’ इत्यस्य परम्परा ७०० वर्षाणाम् अनन्तरं पुनः सजीवः अभवत् । वर्षद्वयात् पूर्वं स्थानीयप्रयत्नेन आरब्धम्, यस्य उल्लेखः साहित्येषु ऐतिहासिकदस्तावेजेषु च भवति । गतवर्षे अत्र कुम्भमेला अपि आयोजितम् आसीत् ।
"साथियो, स्वच्छ भारत अभियान का एक महत्वपूर्ण आयाम वेस्ट टू वेल्थ (Waste to Wealth) भी है | ओडिशा के केंद्रपाड़ा जिले की एक बहन कमला मोहराना एक स्वयं सहायता समूह चलाती हैं |"
– पीएम @narendramodi
.#MannKiBaat pic.twitter.com/vkpYyqBp33— Hindusthan Samachar News Agency (@hsnews1948) February 26, 2023
पीएम मोदी पुनः एकवारं स्वच्छ भारते योगदानं दत्तानां कार्यस्य प्रशंसाम् अकरोत्। सः स्वच्छता-अभियानं चालयन्तः हरियाणा-देशस्य भिवानी-नगरस्य युवानां, ओडिशा-देशस्य केन्द्रपारा-मण्डलस्य स्वसहायता-समूहस्य कमला-मोहराना-इत्यस्य च माध्यमेन ‘वेस्ट टु वेल्थ’-प्रयासानां उदाहरणानि उद्धृतवान् अपव्ययः धनं प्रति स्वच्छभारत-अभियानस्य अपि महत्त्वपूर्णः आयामः अस्ति । ओडिशा-नगरस्य केन्द्रपारामण्डलस्य भगिनी कमला मोहराणा स्वसहायतासमूहं चालयति । अस्य समूहस्य महिलाः दुग्धपुटैः अन्यैः प्लास्टिकपैकिंगैः च टोकरीः, चलस्थानानि च इत्यादीनि बहवः वस्तूनि निर्मान्ति । स्वच्छतायाः सह तेषां कृते उत्तमं आयस्य स्रोतः अपि भवति । यदि वयं दृढनिश्चयाः स्मः तर्हि स्वच्छे भारते महत् योगदानं दातुं शक्नुमः। न्यूनातिन्यूनं वयं सर्वे प्लास्टिकपुटस्य स्थाने वस्त्रपुटस्य प्रतिज्ञां ग्रहीतव्याः। भवन्तः पश्यन्ति, भवतः एषः संकल्पः भवतः कियत् सन्तुष्टिं दास्यति, अन्येषां जनानां कृते अवश्यमेव प्रेरणादास्यति च।
स्वच्छ भारत अभियान में हमारे देश में जन भागीदारी के मायने ही बदल दिए हैं |
हरियाणा के युवाओं की प्रेरणादायक कहानी –#MannKiBaat pic.twitter.com/m30UAzJe5N
— Hindusthan Samachar News Agency (@hsnews1948) February 26, 2023
पीएम मोदी उक्तवान् यत् समाजस्य योगदानेन देशस्य सामर्थ्यं वर्धते तथा च सः प्रसन्नः अस्ति यत् कार्यक्रमस्य माध्यमेन जनसहभागितायाः आह्वानस्य मध्ये जनाः बहुसंख्येन भागं गृह्णन्ति। क्रीडा, क्रीडनकं, कथाकथनं च समाविष्टं तस्य आह्वानं देशस्य सर्वेभ्यः जनाः भागं गृहीतवन्तः । ‘मन की बात’ इत्यस्मिन् यदा भारतीयक्रीडासामग्रीणां चर्चा आसीत् तदा देशस्य जनाः अपि तस्य प्रचारं कृतवन्तः । इदानीं भारतीयक्रीडापदार्थानाम् एतादृशः उन्मादः अभवत् यत् विदेशेषु अपि तेषां मागः वर्धमानः अस्ति । सरदारपटेलस्य जन्मदिवसे सः गीत-लोरी-रङ्गोली-प्रतियोगितायाः उल्लेखं कृतवान् आसीत् । अस्मिन् काले सः स्पर्धाविजेतानां विषये सूचनां दत्तवान्, तेषां प्रतिभायाः विषये अपि जनान् अवगतवान् ।
भारत में ऐसी कई और practices हैं, जिन्हें revive करने की जरुरत है | #MannKiBaat pic.twitter.com/kYYHnjXaJA
— Hindusthan Samachar News Agency (@hsnews1948) February 26, 2023