
लखनऊ। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः रविवासरे अवदत् यत् राज्ये विधिराज्यस्य कृते पुलिसस्य प्रतापस्य निर्वाहः करणीयः अस्ति। योगी आदित्यनाथः रविवासरे ‘मिशनरोजगार’ इत्यस्य अन्तर्गतं इन्दिरा गांधी प्रतिष्ठाने उत्तरप्रदेशपुलिसभर्तीप्रवर्धनमण्डलेन चयनितानां सिविलपुलिसस्य ९,०५५ उपनिरीक्षकाणां, पलटनकमाण्डर् पीएसी, अग्निशामकाधिकारिणां नियुक्तिपत्राणां वितरणार्थं आयोजितं कार्यक्रमं सम्बोधयन् आसीत्।
सः अवदत् यत् यदि पुलिसस्य प्रताप: अक्षुण्णः तिष्ठति तर्हि प्रत्येकस्य जवानस्य, अधिकारीणां च सम्मानः एव तिष्ठति। यः पुलिसस्य स्वीकारं भङ्गयति सः स्वं भग्नं अनुभविष्यति। सः अवदत् यत् सामान्यजनस्य प्रति पुलिसस्य व्यवहारः मैत्रीपूर्णः परोपकारी च भवेत्, परन्तु पुलिसैः अपराधिनां प्रति, विधिना क्रीडकानां च प्रति शून्यसहिष्णुतायाः नीतेः कार्यं कर्तव्यम्।
मुख्यमन्त्री उक्तवान् यत् ‘मिशन रोजगर’ प्रधानमन्त्री नरेन्द्रमोदीप्रेरणया अग्रे गच्छति। सः अवदत् यत् पूर्वं अपराधस्य आव्हानं भौगोलिकं आसीत्, अद्यत्वे एषा नूतना प्रवृत्तिः अभवत्; यदा अस्माकं अपराधिनः दशपदं पुरतः चिन्तयितुं क्षमता भविष्यति तदा अपराधिनः नियन्त्रणं कर्तुं शक्नुमः ।
पूर्वसर्वकाराणां दुर्दशां निर्दिश्य योगी अवदत् यत् कैराणा-कन्धला-आदिनगरेभ्यः पूर्वं प्रवासः भवति स्म, २०१७ तः पूर्वं निर्जनं जातं कैराणा च अद्यत्वे निवासः जातः ये पलायिताः ते प्रत्यागताः। इदानीं जनाः न बिभ्यन्ति। अद्य अपराधिनः राज्यात् पलायन्ते इति सः अवदत्। सुरक्षाकारणात् एतत् सम्भवं जातम् ।
एतदतिरिक्तं मुख्यमन्त्री योगी आदित्यनाथः अपि अवदत् यत् यदि कस्यचित् अतिथिनागरिकेण सह दुर्व्यवहारः न भवति, जनाः यातायातजामेषु न अटन्ति तथा च किमपि प्रकारस्य अराजकतायाः गुण्डानां च स्थानं नास्ति तर्हि अस्माभिः विश्वासः कर्तव्यः यत् वयं स्मः सम्यक् दिशि । नवचयनितान् अभ्यर्थिनः सल्लाहं दत्त्वा सः अवदत् यत् इदानीं यूयं प्रशिक्षणार्थं गमिष्यन्ति, तस्मिन् समये भवतः वास्तविकपरीक्षा आरभ्यते।