
दक्षिणकश्मीरस्य पुलवामामण्डले रविवासरे आतङ्कवादिनः काश्मीरीपण्डितस्य गोलिकाप्रहारेन मृतः। प्रातः १०.३० वादने स्वपत्न्या सह विपण्यं गच्छन् ४० वर्षीयः संजयशर्मा इत्यस्य उपरि आतङ्कवादिनः आक्रमणं कृतवन्तः। संजयः आचनग्रामस्य निवासी आसीत्, सः तटस्य सुरक्षारक्षकरूपेण नियुक्तः आसीत् । २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य अनन्तरं काश्मीर-उपत्यकायां प्रथमः लक्ष्यहत्या अस्ति । ततः पूर्वं २०२३ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनाङ्के सायंकाले जम्मू-राज्यस्य राजौरी-नगरस्य अपर-दङ्गरी-ग्रामे द्वौ अज्ञातौ जनाः प्रविष्टौ आस्ताम् । ते पृष्ट्वा हिन्दुभ्यः गोलिकाभिः मारितवन्तः। दुर्घटने द्वौ बालकौ मृतौ आस्ताम्।
संजयशर्मा इत्यस्य हत्यायाः उत्तरदायित्वं कश्मीर फ्रीडम फाइटर्स संगठननामकेन आतङ्कवादीसङ्गठनेन स्वीकृतम् अस्ति। अद्य प्रातः वयं आचन (पुलवामा) निवासी काशीनाथ शर्मा इत्यस्य पुत्रं संजयशर्मं निर्मूलितवन्तः इति सन्देशं प्रसारकृतवान्। अत्र कश्मीरीपण्डिताः, हिन्दुः, भारतात् पर्यटकाः च अत्र निर्मूलिताः भविष्यन्ति इति वयं बहुवारं पूर्वं चेतवन्तः।
अग्रे लिखितवान् अनुच्छेद 370 इत्यस्य निष्कासनानन्तरं एते जनाः भारतीयकब्जायाः हस्ते केवलं कठपुतलीः एव अभवन् । तेषां माध्यमेन भारतसर्वकारः अत्र स्वामीत्वकरणस्य कार्यसूचीं पूर्णं कर्तुम् इच्छति। भवतः वारस्य कृते सज्जाः भवन्तु। वयं प्रतिज्ञामहे यत् अस्माकं शहीदभ्रातृणां शरीरात् प्रक्षिप्तस्य प्रत्येकं रक्तबिन्दुस्य प्रतिशोधं करिष्यामः।
वयं जनान् वक्तुम् इच्छामः यत् ते कब्जाधारिणां कुत्सितविन्यासानां विषये सजगाः भवेयुः। अत्र कस्मैचित् बहिःस्थाय आश्रयं मा ददातु। आगामिषु दिनेषु एतादृशैः अधिकैः आक्रमणैः सर्वान् आश्चर्यचकितं करिष्यामः। शोपियान्नगरस्य चौधरीगुण्ड-ग्रामे २०२२ तमस्य वर्षस्य अक्टोबर्-मासे कश्मीरी-पण्डित-पोरण-कृष्णनस्य वधस्य उत्तरदायित्वं एषा संस्था स्वीकृतवती ।
महबूबा मुफ्ती उक्तवती- भाजपा मुसलमानानां प्रतिबिम्बं कलङ्कयितुं एतादृशानां घटनानां उपयोगं करोति
पीडीपी प्रमुखा महबूबा मुफ्ती उक्तवती यत् एतादृशघटनानां लाभः केवलं भाजपा एव भवति, भवेत् तत् हरियाणायां वा कश्मीरे वा। अत्र अल्पसंख्याकानां जीवनस्य रक्षणं कर्तुं भाजपा असफलतां प्राप्तवती अस्ति। एते जनाः अल्पसंख्याकानां उपयोगं कृत्वा उपत्यकायां सामान्यता अस्ति इति दावान् कुर्वन्ति । सः अवदत् यत् भाजपा एतादृशानां घटनानां उपयोगं मुसलमानानां प्रतिबिम्बं दुर्गन्धं कर्तुं करोति। अहं तस्य निन्दां करोमि। एषः काश्मीरीजनानाम् व्यवहारः नास्ति। एतादृशाः घटनाः सर्वकारस्य असफलतां दर्शयन्ति।
गुलाम नबी आजादः अवदत् – विगतवर्षद्वये एतादृशेषु प्रकरणेषु कोऽपि न गृहीतः
लोकतांत्रिकप्रगतिशील आजादपक्षस्य (DPAP) प्रमुखः गुलाम नबी आजादः अवदत् – विशेषतया लक्ष्यहत्या गम्भीरचिन्ताजनकः निन्दनीयः च विषयः अस्ति। यः मृतः सः जम्मू-नगरस्य वा कश्मीरस्य वा, मुस्लिम-कश्मीरीपण्डितः वा सिक्खजनः वा, एतादृशानां घटनानां निन्दा वयं कुर्मः। सः अवदत् यत् एतादृशेषु प्रकरणेषु गत ३० वर्षेषु अत्र बहवः जनाः गृहीताः, परन्तु गत २ वर्षेषु कोऽपि गृहीतः न अभवत्।
२०२२ तमे वर्षे काश्मीरीपण्डितानां प्रवासीश्रमिकाणां च उपरि २९ लक्षितप्रहाराः अभवन्
द हिन्दु इत्यस्य प्रतिवेदनानुसारं २०२२ तमे वर्षे कश्मीरे कश्मीरीपण्डितानां प्रवासीमजकानां च उपरि आतङ्कवादिनः २९ लक्षितानि आक्रमणानि कृतवन्तः। मृतेषु त्रयः जिलास्तरीयाः नेतारः (पञ्चः सरपञ्चः च), त्रयः कश्मीरीपण्डिताः, एकः स्थानीयः गायकः, राजस्थानस्य एकः बैंकप्रबन्धकः, जम्मूनगरस्य एकः शिक्षकः, एकः विक्रेता च तथा च ८ प्रवासी मजदूराः सन्ति। एतेषु आक्रमणेषु प्रायः १० प्रवासी मजदूराः अपि घातिताः अभवन् ।
गतवर्षे उपत्यकायां सुरक्षाबलानाम् उपरि १२ आक्रमणानि
गतवर्षे काश्मीर-उपत्यकायां नियोजितानां सुरक्षाबलानाम् उपरि १२ आक्रमणानि अभवन् । अस्मिन् ग्रेनेड्-आक्रमणम् अपि अन्तर्भवति । आतङ्कवादिनः पुलिसकर्मचारिणां गृहेषु अपि लक्ष्यप्रहारं कृतवन्तः यस्मिन् ३ पुलिसकर्मचारिणः मारिताः। सरकारीतथ्यानुसारं जम्मू-कश्मीरपुलिसस्य २०२२ तमे वर्षे अन्येभ्यः सुरक्षासंस्थायाः अपेक्षया अधिकाः सुरक्षाकर्मचारिणः हानिः अभवत् । अत्र २६ पुलिसकर्मचारिणः प्राणान् त्यक्तवन्तः । गतवर्षस्य मार्चमासे कश्मीरस्य बुडगाममण्डलस्य छताबागग्रामे पुलिसहवालदारः इश्फाक अहमददारः (२६) तस्य भ्राता उमर अहमददारः (२३) च आतङ्कवादिनः गोलिकाभिः हताः। उभयोः अन्त्येष्टौ समागतस्य जनसमूहस्य चित्रम्।
किमर्थं अकाश्मीरीजनाः उपत्यकायां निरन्तरं मारिताः भवन्ति ?
गुप्तचरसंस्थानां मते लक्षितहत्या कश्मीरे अशान्तिं जनयितुं पाकिस्तानस्य नूतना योजना अस्ति। अनुच्छेद 370 इत्यस्य निष्कासनानन्तरं जम्मू-कश्मीरे कश्मीरीपण्डितानां पुनर्वासस्य योजनानां तोड़फोड़ः एव अस्य उद्देश्यम् इति मन्यते। अनुच्छेद ३७० निरसनात् परं कश्मीरे लक्षितहत्यायाः घटनाः वर्धिताः, यस्मिन् आतङ्कवादिनः विशेषतया कश्मीरीपण्डितानां, प्रवासीकार्यकर्तृणां, सर्वकारे वा पुलिसे वा कार्यं कुर्वतां स्थानीयमुसलमानानाम् अपि मृदुलक्ष्यं कृतवन्तः, येषां ते मृदुलक्ष्यं मन्यन्ते।सः अस्ति भारतस्य समीपस्थं मन्यते ।
प्रचारप्रसारणेन उपत्यकायां सक्रियः भवितुं षड्यंत्रम्
आईएसआई-संस्था काश्मीरी-जनानाम् मध्ये एतत् प्रचारं प्रसारयति यत् अनुच्छेद-३७०-निष्कासनानन्तरं बहिः आगच्छन्तः प्रवासी-श्रमिकाः स्व-कार्यं, भूमिं च स्वस्य स्वामित्वं गृह्णन्ति । अस्य प्रचारस्य माध्यमेन काश्मीरे पाकिस्तानसमर्थकानाम् आतङ्कवादीनां संस्थानां समर्थनं प्राप्तुं प्रयतते। विशेषज्ञानाम् मते एतेषां लक्षितहत्याद्वारा उपत्यकायां स्वस्य उपस्थितिं पञ्जीकरणं आतङ्कवादिनः एकः उद्देश्यः अस्ति । अनुच्छेद 370 इत्यस्य निष्कासनानन्तरं कश्मीरे आतङ्कवादिनः विरुद्धं भारतीयसुरक्षासंस्थानां कार्यवाही तेषां दुर्बलतां प्राप्तवती अस्ति।