
नव देहली। सीबीआई इत्यनेन रविवासरे सायं देहली उपमुख्यमन्त्री, आम-आदमी पक्षस्य नेता च मनीष सिसोदिया इत्येतत् कथितं मद्यघोटालेन गृहीतम्। सिसोडिया अद्य राउस् एवेन्यू न्यायालये प्रस्तुतः भविष्यति, यत्र सीबीआई अग्रे प्रश्नार्थं तस्य रिमाण्ड् याचयितुम् अर्हति। सिसोदियायाः गृहीतस्य अनन्तरं देहली राजनीतिः अधुना उबालतां प्राप्तवती अस्ति। एषः विकासः भाजपा आपयोः मध्ये राजनैतिक खातं अधिकं विस्तारयितुं शक्नोति । आम आदमी पार्टी अद्य देहली नगरे भाजपाकार्यालयं घेरौ कर्तुं योजना अस्ति।
सीबीआई प्रसारणे प्रथमक्रमाङ्कस्य अभियुक्तः इति नामाङ्कितः मनीषसिसोडिया इत्यस्मै पूर्वं गतवर्षस्य अक्टोबर्मासस्य १७ दिनाङ्के प्रश्नः कृतः आसीत् । एकमासपश्चात् गतवर्षस्य नवम्बर्मासस्य २५ दिनाङ्के आरोपपत्रं दाखिलवती । सीबीआय संस्थायाः आरोपपत्रे सिसोडिया-नाम न उक्तम् आसीत् यतः तदा अन्वेषण संस्थायाः तस्य अन्येषां च शङ्कितानां अभियुक्तानां च विरुद्धं अन्वेषणं उद्घाटितं कृतम् आसीत् ।
२०२१-२२ तमस्य वर्षस्य मद्यनीतेः विभिन्नपक्षेषु प्रायः ९ घण्टानां प्रश्नोत्तरं कृत्वा सिसोडिया गृहीतः इति व्याख्यातव्यम्। जांच एजेन्सी कथयति यत् आबकारीनीतेः निर्माणे कार्यान्वयनयोः च अनियमिता आसीत् तथा च आम आदमीदलेन सह सम्बद्धानां जनानां अनुकूलतायै तस्य उद्देश्यं कथितम् आसीत्। सीबीआई अधिकारिणः सिसोडिया महोदयस्य उत्तरेण सन्तुष्टाः न अभवन्, तेषां आरोपः आसीत् यत् सिसोडिया अन्वेषणे सहकार्यं न करोति यस्य परिणामेण सः गृहीतः अस्ति। एकस्मिन् वक्तव्ये सीबीआइ-संस्थायाः कथनमस्ति यत्, सिसोडिया प्रश्नानां परिहारात्मकानि उत्तराणि दत्तवान्, प्रमाणं दर्शितवान् अपि अन्वेषणस्य सहकार्यं न कृतवान्, अतः सः गृहीतः अस्ति।