
मुंबई । अदानी-हिन्डेन्बर्ग् इत्यादिः अन्यः प्रकरणः अग्रे आगतः । अस्मिन् सन्दर्भे अपि एकेन प्रतिवेदनेन कोटि-कोटि-कोटि-आघातः जातः । प्रकरणं हाङ्गकाङ्गस्य अस्ति। हाङ्गकाङ्ग-नगरस्य अस्य अरबपतिस्य केवलं २ दिवसेषु ६७० मिलियन-डॉलर्-अधिकं (५५०० कोटि-रूप्यकात् अधिकं) महती हानिः अभवत् । ननु अनामरूपेण कार्यं कुर्वन् लघुविक्रेता जोशाफाट् रिसर्च इत्यनेन टेक्ट्रोनिक इण्डस्ट्रीज इत्यस्य उपरि लेखाधोखाधड़ीं कृत्वा लाभस्य हेरफेरस्य आरोपः कृतः अस्ति।
टेक्ट्रोनिक इण्डस्ट्रीज इत्यस्य सहसंस्थापकः जर्मनीदेशस्य अरबपतिः होर्स्ट् जूलियस् पुड्विल् अस्ति । लघुविक्रेतृणां सूचनायाः अनन्तरं गतसप्ताहे तेषां ४ अर्ब डॉलरस्य हानिः अभवत् । टेक्ट्रोनिक इण्डस्ट्रीज इत्यस्य शेयर्स् इत्यस्य न्यूनता २००८ तमस्य वर्षस्य नवम्बरमासस्य अनन्तरं सर्वाधिकं भवति । लघुविक्रेता फर्मः स्वस्य ६० पृष्ठीयप्रतिवेदने अवदत् यत् टेक्ट्रोनिकः एकदशकाधिकं यावत् स्वस्य लाभं नाटकीयरूपेण वर्धयितुं लेखाशास्त्रे हेरफेरं कृतवान्।
टेक्ट्रोनिक इण्डस्ट्रीज इत्यनेन शॉर्ट सेलर फर्मस्य प्रतिवेदनं स्पष्टतया अङ्गीकृतम् अस्ति। अपि च, लघुविक्रेतासमूहस्य विरुद्धं कानूनी कार्रवाई करणीयम् इति उक्तम् अस्ति । परन्तु आरोपाः निरस्ताः अभवन् ततः परं कम्पनीयाः भागेषु किञ्चित् पुनर्प्राप्तिः अभवत् । फोर्ब्स् रियल-टाइम् बिलियनेर् सूचीयाः अनुसारं पुडविल् इत्यस्य सम्पत्तिः अधुना ४.५ बिलियन डॉलर अस्ति । यहोशाफात रिसर्च गुप्तरूपेण कार्यं करोति। कम्पनीयाः विषये, तया सह कार्यं कुर्वतां जनानां विषये च बहु सूचना न प्राप्यते ।