
बागेश्वरधामस्य धीरेन्द्रशास्त्री इत्यस्य वार्तायां विशालजनसंख्या रुचिं ग्रहीतुं आरब्धा अस्ति। केचन बाबा बागेश्वरं चमत्कारिकं साधुं मन्यन्ते, केचन बाबस्य कथितचमत्कारेषु अपि प्रश्नं कुर्वन्ति । केवलं २६ वर्षे एव बृहत्राजनेतारः अभिनेतारः च देशे विश्वे च मान्यतां प्राप्तस्य धीरेन्द्रशास्त्रस्य दरबारस्य आगमनं गमनञ्च आरब्धाः सन्ति । एतादृशे परिस्थितौ धीरेन्द्रशास्त्री प्रायः स्वस्य वक्तव्यानां कृते शीर्षकेषु एव तिष्ठति । अधुना एव धीरेन्द्रशास्त्री इत्यनेन सह टीवी साक्षात्कारे किञ्चित् घटितम् तदनन्तरं बहवः जनाः तस्य उपहासं कर्तुं आरब्धवन्तः ।
बाबा बागेश्वरः आङ्ग्लभाषां न जानाति
सामाजिकमाध्यमेषु एकः भिडियो वायरल् भवति। वायरल्-वीडियो-मध्ये दृश्यते यत् धीरेन्द्र-शास्त्री-इत्यस्य साक्षात्कारः टीवी-चैनल-प्रवर्तकेन क्रियते । साक्षात्कारस्य अन्ते एंकरः धीरेन्द्रशास्त्री इत्यस्य प्रशंसाम् अकरोत्, उक्तवान्, धीरेन्द्र जी अस्माभिः सह वार्तालापं कृत्वा बहु बहु धन्यवादः…बहु धन्यवादः भवान् उत्तमः वक्ता अस्ति। (अति धन्यवादः, भवान् उत्तमः वक्ता अस्ति।) एतस्मिन् विषये बाबा बागेश्वरः अवदत्, जय सियाराम, जय सनातन धर्म। इति उक्तमात्रेण धीरेन्द्रशास्त्री साक्षात्कारः समाप्तः इति अनुभूतवान् । तदनन्तरं धीरेन्द्र शास्त्री स्वस्य हेडफोनं बहिः निष्कास्य तस्य समीपे उपविष्टं व्यक्तिं पृच्छति – भवान् उत्तमः वक्ता इति किम्?
जनाः उपहासं कृतवन्तः
धीरेन्द्रशास्त्री इत्यस्य एतत् विडियो क्लिप् सोशल मीडियायां वायरल् अभवत्। आङ्ग्लभाषायां लंगरस्य प्रशंसा कृत्वा सः तत्क्षणमेव धन्यवादम् अवदत्, परन्तु तदनन्तरं सः अपि तस्य समीपे उपस्थितस्य कस्यचित् तस्य अर्थं पृच्छन् दृष्टः । एतत् दृष्ट्वा एकः उपयोक्ता टिप्पणीं कृतवान् – एतत् दृष्ट्वा ज्ञातं यत् सफलतां प्राप्तुं आङ्ग्लभाषा आवश्यकी नास्ति। तस्मिन् एव काले अन्यः उपयोक्ता लिखितवान् – बाबा आङ्ग्लभाषां न जानाति वा ? सामाजिकमाध्यमेषु धीरेन्द्रशास्त्री इत्यस्य समर्थने अपि केचन जनाः बहिः आगताः। एकः उपयोक्ता लिखितवान् – किं यदि धीरेन्द्रशास्त्री आङ्ग्लभाषां न जानाति तर्हि सः संस्कृतं जानाति।
बाबा बागेश्वरः कियत् अध्ययनं कृतवान् ?
धीरेन्द्रशास्त्री कियत् अध्ययनं कृतवान् इति सूचनां सः कदापि न साझां कृतवान् । बाबा बागेश्वरः अष्टमश्रेणीपर्यन्तं एव अध्ययनं कृतवान् इति केषुचित् मीडिया-समाचारेषु दावाः कृताः सन्ति । तस्मिन् एव काले केषुचित् माध्यमेषु धीरेन्द्रशास्त्री बी.ए.पर्यन्तं अध्ययनं कृतवान् इति अपि दावाः कृताः सन्ति।