
बेंगलुरु। कर्नाटकस्य बेलागवीतः सोमवासरे पीएम किसानसम्माननिधिस्य त्रयोदशकिस्तस्य विमोचनस्य घोषणां कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी देशस्य राज्यस्य च कृषकान् अभिनन्दितवान्। सः अवदत् यत् देशे परिवर्तनं जातम्, देशस्य विकासे प्रत्येकं वंचितं प्राधान्यं दातुं कार्यं क्रियते। प्रधानमंत्री मोदी उक्तवान् यत् केवलं एकेन क्लिक्-मात्रेण देशस्य कोटि-कोटि-कृषकाणां बैंक-खातेषु १६ सहस्र-कोटि-रूप्यकाणि प्राप्तानि सन्ति । पीएम किसान सम्माननिधियोजनायाः अन्तर्गतं केन्द्रसर्वकारः अष्टकोटिभ्यः अधिकेभ्यः कृषकेभ्यः एकवर्षे षट्सहस्ररूप्यकाणां सहायतां ददाति।
#बेलागवी के लोगों का प्यार और आशीर्वाद अभूतपूर्व है, जो मुझे लोगों के लिए काम करने की ऊर्जा और प्रेरणा प्रदान करता है। इस भूमि का दौरा करना मेरे लिए हमेशा खास रहा है क्योंकि यह किसी मंदिर में जाने से कम नहीं है। पीएम @narendramodi pic.twitter.com/fQzNcbom5t
— Hindusthan Samachar News Agency (@hsnews1948) February 27, 2023
एषा सहायता तेभ्यः २००० रुप्यकाणां त्रयाणां किस्तानां कृते दीयते। १३ किस्तस्य राशिं विमोच्य प्रधानमन्त्रिणा उक्तं यत्, “कर्नाटकसहितस्य सम्पूर्णस्य देशस्य कृषकमित्राणां अभिनन्दनं करोमि। , ९. श्री मोदी स्वस्य मोटरकेडस्य दीर्घमार्गे अस्तरं कृत्वा जनानां विशालसमागमं अभिवादनं कृत्वा २७०० कोटिरूप्यकाणां अधिकमूल्यानां अनेकविकासपरियोजनानां उद्घाटनं आधारशिलास्थापनं च कृत्वा बेलागवीनगरे एकं सभां सम्बोधयति। पूर्वं शिवमोग्गा-नगरस्य विमानस्थानकस्य उद्घाटने, अन्येषां केषाञ्चन परियोजनानां आधारशिलानिर्माणे, उद्घाटने च प्रधानमन्त्री भागं गृहीतवान् आसीत् ।
Our Government’s focus on agriculture is reflected in the series of transformations seen since 2014. pic.twitter.com/PnFlCMmfwL
— Narendra Modi (@narendramodi) February 27, 2023
सः अवदत् यत् बेलागवीभूमिं प्रति आगमनं तीर्थयात्रायाः न्यूनं नास्ति। कित्तूरस्य रानी चेन्नम्मस्य क्रन्तिवीरसङ्गोल्ली रायन्ना इत्यस्य च भूमिः अस्ति । कर्णाटकस्य देशस्य च विकासाय स्वसर्वकारस्य प्रयत्नानाम् उल्लेखं कुर्वन् प्रधानमन्त्री अवदत् यत् सर्वेषां प्रयत्नेन एव वयं देशस्य विकासं कर्तुं शक्नुमः।
As far as agriculture is concerned, we are as much focused on the future as we are on the present. pic.twitter.com/TmNjcGrw2i
— Narendra Modi (@narendramodi) February 27, 2023
सः अवदत्, “अद्यस्य परिवर्तितः भारतः प्रत्येकं वंचितं प्राधान्यं दत्त्वा कार्यं कुर्वन् अस्ति। स्थूलधान्यानां प्रचारार्थं बलं दत्त्वा सः अवदत् यत्, “अस्माकं स्थूलधान्यानि प्रत्येकं ऋतुम्, प्रत्येकं स्थितिं सहितुं समर्थाः सन्ति तथा च एतत् अधिकं पौष्टिकं अपि भवति अत एव अस्य वर्षस्य बजटे स्थूलधान्यानां श्री-अन्नवर्षा इति नूतना परिचयः दत्तः अस्ति। श्री मोदी इत्यनेन कर्नाटक-बेलागवी-विकास-रूपेण रुचिपूर्वकं बेलागवी-नगरे प्राप्तं प्रेम-आशीर्वादं प्रत्यागन्तुं प्रतिज्ञा कृता ।
Congress has always insulted Karnataka and leaders from the state. Thus, I am not surprised at how Kharge Ji was treated in Raipur. pic.twitter.com/S17juuCs91
— Narendra Modi (@narendramodi) February 27, 2023
Our Government has taken decisions that will make Shree Anna more popular and make the cooperatives sector stronger. pic.twitter.com/JyRi9sigT5
— Narendra Modi (@narendramodi) February 27, 2023