
-रमेश शर्मा
सहस्रवर्षस्य दासत्वस्य अन्धकारस्य मध्ये यदि अद्य पुनः राष्ट्रसंस्कृतेः वटवृक्षः प्रफुल्लितः अस्ति तर्हि तस्य पृष्ठतः असंख्यातानां तपस्विनां जीवनं वर्तते ये स्वं न चिन्तयन्ति स्म। यत्किमपि चिन्तयति स्म, सः राष्ट्रस्य कृते चिन्तयति स्म, समाजस्य कृते चिन्तयति स्म, संस्कृतिरक्षणाय स्वप्राणान् समर्पितवान् । एतेषु महान् व्यक्तित्वेषु एकः नानाजी देशमुखः अस्ति । स्वातन्त्र्यात् पूर्वं सः असंख्यस्वतन्त्रतासेनानिनः सज्जीकृतवान्, स्वातन्त्र्यानन्तरं च शतशः स्वयंसेवकान् राष्ट्रसेवायै सज्जीकृतवान् ।
एतादृशस्य शहीदस्य संत नानाजी इत्यस्य पुण्यतिथिः फेब्रुवरी २७ दिनाङ्के अस्ति। नानाजी देशमुखस्य जन्म महाराष्ट्रस्य हिगोन्लीमण्डलस्य लघुनगरे कडोलीनगरे १९१६ तमे वर्षे अक्टोबर्-मासस्य ११ दिनाङ्के अभवत् । तस्य प्रारम्भिकजीवनं अत्यन्तं अभावेन, संघर्षेण च परिपूर्णम् आसीत् । परन्तु आव्हानानि तं दुर्बलं न कृतवन्तः, अपितु तस्य संकल्पं दृढं कृतवन्तः । सः अधीत्य शाकविक्रयेण पुस्तकक्रयणार्थं धनसङ्ग्रहं कृतवान् । मन्दिरेषु निवसति स्म किन्तु उच्चशिक्षां प्राप्तवान् । सः पिलानीनगरस्य बिर्ला संस्थायाः उच्चशिक्षायाः उपाधिं प्राप्तवान् । शिक्षाकाले सः स्वचक्षुषा राष्ट्रस्य समाजस्य च कृपणावस्थां दृष्टवान् अवगच्छति स्म च ।
सनातन समाज के निर्दोषता का लाभ उठाकर, विभाजन के सभी षड्यंत्र। सः साहित्यस्य अध्ययनं कृतवान् । दयानन्दः सरस्वती, स्वामी विवेकानन्दः, तिलकजी च इति साहित्येन बहु प्रभावितः अभवत् तथा च कालान्तरेण संघेन सह परिचयः अभवत् । १९३० तमे वर्षे सः राष्ट्रीयस्वयं सेवकसङ्घस्य सदस्यः अभवत् । संघस्य संस्थापकेन डॉ. हेडगेवारेन सह तस्य व्यक्तिगतः पारिवारिकः च सम्बन्धः आसीत् । नानाजी डॉ. हेडगेवरस्य कार्यशैलीं दृष्टवती। डॉ. हेडगेवारः न केवलं स्वस्य व्यक्तित्वं, स्वजीवनं अपितु स्वस्य सम्पूर्णं अस्तित्वं राष्ट्रस्य संस्कृतिस्य च सेवायै समर्पितवान् । तथैव नानाजी अपि उच्चशिक्षापूर्णं जीवनं संघपङ्क्तौ राष्ट्रसंस्कृतेः सेवायै समर्पितवान् । महाराष्ट्रस्य विदर्भप्रदेशात् एव तेन संघनिर्माणस्य प्रारम्भिककार्यं प्रारब्धम् ।
तस्य कार्यं त्रिविधम् आसीत् । परिवारेण सह सम्पर्कः, शैक्षणिकसंस्थायाः सम्पर्कः, क्रीडाङ्गणे बालकैः सह सम्पर्कः च रचनात्मककार्यं कृतवान् । नानाजी इत्यस्य कार्यं केवलं संघस्य संगठने एव सीमितं नासीत् । पीढौ संस्कारस्य, संयमस्य, समाजसेवायाः, संगठनस्य च भावः सृजति इति तस्य प्रयासः आसीत् । एतादृशानां समर्पितानां अनुशासितानां च युवानां पीढीं सः निर्मितवान् । तेन सज्जीकृताः स्वयंसेविकाः १९४२ तमे वर्षे भारतत्याग आन्दोलने सक्रियरूपेण भागं गृहीतवन्तः ।
भारतं त्यजतु आन्दोलनस्य नेतृत्वं न केवलं सम्पूर्णं विदर्भप्रदेशं अपितु सम्पूर्णं विदर्भप्रदेशं, महाराष्ट्रं, मध्यप्रदेशस्य महाकौशालप्रदेशं च कृतवान् स्यात्, परन्तु बहुसंख्याकाः। कालान्तरे नानाजी महाराष्ट्रात् बहिः संस्थाविस्तारस्य दायित्वं प्राप्तवती । तस्य जीवनस्य अधिकांशः समयः राजस्थाने उत्तरप्रदेशे च व्यतीतः । प्रथमं उत्तरप्रदेशस्य गोरखपुरे संघप्रचारकस्य दायित्वं प्राप्तम्। सः गोरखपुरे संघस्य प्रथमशाखायाः आरम्भं कृतवान् ।
नानाजी धर्मशालायां निवसति स्म, स्वभोजनं प्रबन्धयति स्म, संघे राष्ट्रसेवाकार्ये च प्रवृत्तः आसीत् । गोरखपुरस्य अनन्तरं उत्तरप्रदेशस्य अन्येषु जिल्हेषु संघकार्यं कृत्वा उत्तरप्रदेशे एव सः प्रान्तीयः अभियानी अभवत् । यदा संघेन “राष्ट्रधर्म” “पञ्चजन्य” इति वृत्तपत्राणि बहिः आनेतुं निर्णयः कृतः तदा नानाजी तस्य प्रबन्धसम्पादकः आसीत् । अटलजी, दीनदयालजी च सह एतादृशं सशक्तं समूहं निर्मितवान् यत् समग्रं देशस्य वैचारिकं दिशां दत्तवान् । १९५१ तमे वर्षे यदा तत्कालीनः सरसंघचालकगुरुजी राजनैतिकदलस्य निर्माणस्य निर्णयं कृतवान् तदा तस्य निर्माणे नानाजी महत्त्वपूर्णां भूमिकां निर्वहति स्म ।
सः नवगठितस्य राजनैतिकदलस्य “भारतीयजनसंघस्य” संस्थापकमहासचिवः अभवत् । एकतः जनसंघस्य कार्यस्य विस्तारस्य कार्यं कुर्वन् अपरतः भारतीयविचारसमीपस्थैः राजनेतृभिः सह अपि सम्पर्कं कृतवान् । समाजवादी पार्टी के नेता डॉ. राम मनोहर लोहिया भी इसमें उपस्थित थे। नानाजी इत्यस्य प्रयत्नेन एव समाजवादी दलस्य जनसंघस्य च समीपं गतं । यदि १९६७ तमे वर्षे देशस्य केषुचित् प्रान्तेषु अनुबन्धिकसरकाराः निर्मिताः तर्हि केवलं नानाजी-डॉ.लोहिया योः सामीप्यस्य कारणात् एव ।
नानाजी एव उत्तरप्रदेशे गठबन्धनराजनीतिम् आरब्धवान्, या देशे सर्वत्र उदाहरणं जातम् । एतस्याः सामर्थ्यस्य कारणात् उत्तरप्रदेशस्य चन्द्रभानुगुप्तसदृशस्य विशालस्य नेतारस्य पराजयस्य सामना कर्तव्यः अभवत् । १९७७ तमे वर्षे जनतापक्षेण केन्द्रसर्वकारस्य निर्माणे प्रधानमन्त्री मोरारजीभाई नानाजी इत्यस्मै मन्त्रिपदस्य प्रस्तावम् अयच्छत् । नानाजी षष्टिः वर्षाणि अतिक्रान्तवान् इति वदन् अस्वीकृतवान्, एतस्य वयसः अनन्तरं समाजसेवा कर्तव्या इति। सङ्कल्पेन च नानाजी समाजसेवायां प्रवृत्तः ।
चित्रकूटे ग्रामोदयविश्वविद्यालयस्य आरम्भं कृतवान् । चित्रकूटस्य एषा परियोजना नानाजी इत्यस्य प्रथमा परियोजना नासीत् । यत्र यत्र निवसति स्म तत्र तत्र श्रमिकैः सह एतादृशाः परियोजनाः आरब्धाः । एतदर्थं सः सर्वदा पश्चात्तापग्रामान् चिनोति स्म । तस्य संकल्पे आत्मनिर्भरतायाः, आत्मनिर्भरतायाः च प्राधान्यं दत्तम् आसीत् । अस्मिन् दिशि सः परियोजनानि आरब्धवान् । दीनदयालजी इत्यस्य आकस्मिकं निधनेन सः स्वस्य अभियाने महतीं क्षयम् अनुभवति स्म ।
दीनदयाल उपाध्यायस्य असामयिकमृत्युपश्चात् सः दीर्घकालं यावत् असान्त्वनीयः अभवत् तथा च अन्ततः १९७२ तमे वर्षे दीनदयालसंशोधनसंस्थानस्य स्थापनां कृत्वा अस्य संस्थायाः सुदृढीकरणे सम्पूर्णं जीवनं व्यतीतवान् । १९८० तमे वर्षे राजनैतिक-सार्वजनिकजीवनात् निवृत्तः भूत्वा नानाजी चित्रकूट-प्रकल्पे एव अस्याः संस्थायाः कृते स्वजीवनं समयं च समर्पितवान् ।
अस्मिन् संस्थायां आधुनिककृषिः, स्वरोजगारः, स्थानीयवस्तूनि चआत्मनिर्भरजीवनं जीवितुं प्रोत्साहितः। अस्याः परियोजनायाः कारणात् २०१९ तमे वर्षे पद्मभूषणं भारतरत्नं च पुरस्कारं प्राप्तवान् । अस्मिन् परियोजनायां सः ९५ वर्षे २०१० तमस्य वर्षस्य फेब्रुवरी-मासस्य २७ दिनाङ्के स्वशरीरं त्यक्तवान् । २०१९ तमे वर्षे भारतसर्वकारेण मृत्योः परं भारतरत्नं पुरस्कृतम् । शतशः नमस्काराः
लेखकः वरिष्ठः पत्रकारः अस्ति तथा राज्यस्तरीयराष्ट्रीयसमायोजनसमितेः पूर्वउपाध्यक्षः अस्ति।