
नवदेहली। हॉकी इण्डिया इत्यनेन सोमवासरे रौरकेलानगरे विश्वविजेता जर्मनीदेशस्य विश्वचतुर्थक्रमाङ्कस्य आस्ट्रेलियादेशस्य च विरुद्धं आगामिनि अन्तर्राष्ट्रीयहॉकीसङ्घस्य (FIH) पुरुषहॉकीप्रोलीगक्रीडायाः कृते २० सदस्यीयभारतीयदलस्य घोषणा कृता।
भारतीयदलस्य कप्तानः दिग्गजः ड्रैग्-फ्लिकरः हरमनप्रीतसिंहः भविष्यति, यः गतवर्षस्य अक्टोबर्-नवम्बर-मासयोः स्पेन-न्यूजीलैण्ड्-देशयोः विरुद्धं प्रो-लीग्-२०२२-२०२३-क्रीडासु भारतीयदलस्य कप्तानरूपेण महत्त्वपूर्णविजयं प्राप्तवान् हार्दिकसिंहः दलस्य उपकप्तानः कृतः अस्ति । अनुभविनां गोलकीपरस्य पीआर श्रीजेशस्य समर्थनार्थं युवा कौशलपवनः अस्मिन् समये टीमे समाविष्टः अस्ति, कृष्णबहादुर पाठकः विवाहस्य अवसरे व्यक्तिगतं अवकाशं याचितवान् अस्ति।
प्रो लीग क्रीडासु भारतीयरक्षायाः दायित्वं हरमनप्रीतसिंह-जुगराजसिंह-नीलम-संजीपसेस्,जरमनप्रीतसिंह-सुमित-मञ्जीत-मनप्रीतसिंहयोः उपरि भविष्यति। हार्दिकस्य मध्यक्षेत्रे विवेकसागरप्रसादः, मोइरांगथम रविचन्द्रनसिंहः, विष्णुकान्तसिंहः, दिलप्रीतसिंहः, शमशेरसिंहः, राजकुमार पालः च समर्थिताः भविष्यन्ति। एस कार्ति, सुखजीतसिंह, अभिषेक, गुर्जन्त च अग्रे रेखां निर्मास्यन्ति।
शिवेन्द्रसिंहेन सह प्रोलीग् क्रीडायाः कृते डेविड् जॉन्, बी.जे. उल्लेखनीयं यत् पूर्वप्रशिक्षकः ग्राहम रीड् हॉकीविश्वकपक्रीडायां भारतस्य दुर्बलप्रदर्शनस्य अनन्तरं स्वपदात् त्यागपत्रं दत्तवान् । दलचयनविषये वदन् हॉकी इण्डिया अध्यक्षः दिलीपतिर्के अवदत् यत्, “राष्ट्रीयचयनकर्तृभिः एकं युवा दलं चयनं कृतम् यत् अन्तर्राष्ट्रीयमञ्चे उत्तमं प्रगतिम् करोति। भारतस्य कृते क्रीडनस्य विस्तृतः अन्तर्राष्ट्रीयः अनुभवः येषां वरिष्ठानां क्रीडकानां सान्निध्यात् ते सम्यक् शिक्षिष्यन्ति। यावत् रौरकेलानगरे एफआईएच हॉकी प्रो लीग् इत्यत्र हॉकी इण्डिया इत्यस्य नूतनस्य मुख्यप्रशिक्षकस्य घोषणा न भवति तावत् यावत् एतत् दलं अन्तरिमप्रशिक्षकस्य अधीनं क्रीडति।”
येषां खिलाडयः चयनं न कृतवन्तः तेषां कृते राष्ट्रियप्रशिक्षणशिबिरात् मुक्ताः अभवन् यत् ते रविवासरात् बेङ्गलूरुनगरे आरभ्यमाणे तृतीयहॉकीभारतस्य वरिष्ठपुरुषस्य अन्तरविभागराष्ट्रीयप्रतियोगितायाः २०२३ मध्ये क्रीडितुं शक्नुवन्ति। २० सदस्यीयः अयं भारतीयदलः बेङ्गलूरुनगरस्य भारतीयक्रीडाप्राधिकरणकेन्द्रे मार्चमासस्य ६ दिनाङ्कपर्यन्तं प्रशिक्षणं करिष्यति, तदनन्तरं सर्वे क्रीडकाः रौरकेलानगरं प्रति प्रस्थास्यन्ति।
भारतस्य प्रथमः मेलः १० मार्च दिनाङ्के विश्वविजेता जर्मनी-विरुद्धं भविष्यति, यदा तु जर्मनी-ऑस्ट्रेलिया-देशयोः ११ मार्च-दिनाङ्के परस्परं सम्मुखीभवति । भारत-ऑस्ट्रेलिया-देशयोः १२ मार्च-दिनाङ्के परस्परं सम्मुखीभवति, मार्च-मासस्य १३ दिनाङ्के भारतं द्वितीयवारं जर्मनी-विरुद्धं क्रीडति । परदिने मार्चमासस्य १४ दिनाङ्के जर्मनी-ऑस्ट्रेलिया-देशयोः पुनः संघर्षः भविष्यति, अस्याः श्रृङ्खलायाः अन्तिमे मेलने मार्च-मासस्य १५ दिनाङ्के भारतं द्वितीयवारं आस्ट्रेलिया-विरुद्धं क्रीडति ।
एफआईएच हॉकी प्रो लीग 2022-23 भारतीयपुरुषदलस्य कृते :
गोलकीपर : श्रीजेश परट्टू रविन्द्रन, पवन। रक्षा : हरमनप्रीत सिंह (कप्तान), जुगराज सिंह, नीलम संजीप सेस, जर्मनप्रीत सिंह, सुमित, मंजीत, मनप्रीत सिंह। मिडफील्डर : हार्दिक सिंह (उपकप्तान), विवेक सागर प्रसाद, मोइरांगथेम रविचंद्रन सिंह, विष्णुकांत सिंह, दिलप्रीत सिंह, शमशेर सिंह, राज कुमार पाल। अग्रसर : एस कार्ति, सुखजीत सिंह, अभिषेक, गुर्जन्त सिंह।