
छत्रपतिसम्भाजीनगर: । केन्द्रीयमहिलाबालविकासमन्त्री स्मृतिईरानी सोमवासरे अत्र जी-२० विश्वशिखरसम्मेलनस्य द्विदिनात्मकस्य डब्ल्यू-२० संस्थापकसभायाः उद्घाटनं कृतवती। होटेल रामा इन्टरनेशनल इत्यत्र आयोजिते समारोहे अध्यक्षः जी-२० शेर्पा अमिताभकान्तः, डब्ल्यू-२० अध्यक्षः डॉ. संध्या पुरेचा, मुख्यसमन्वयकः धारित्री पटनायकः, केन्द्रीयवित्तराज्यमन्त्री डॉ. भागवत करडः, राज्यमन्त्रिमण्डलमन्त्री अतुल सेवः, केन्द्रीयरेलराज्यमन्त्री च उपस्थिताः आसन् ।
अद्यतनसभायां पञ्च प्राथमिकताविषयेषु चर्चा क्रियते। सभायां उपस्थिताः प्रतिनिधिः पञ्चसु समूहेषु विभक्ताः सन्ति, प्रत्येकं समूहः प्रत्येकं प्राथमिकताक्षेत्रं द्वौ दिवसौ चर्चां करिष्यति। नैनो, सूक्ष्म, स्टार्ट अप उद्योगेषु महिलासशक्तिकरणं, भारते महिलानेतृत्वेन विकासः, महिलासफलकथाः च इति विषये सभायां संगोष्ठीनां आयोजनं भविष्यति। एतेन सह वैश्विकस्तरस्य महिलासम्बद्धेषु विषयेषु सामूहिकचर्चा भविष्यति।
यूरोपीयसङ्घसहिताः १९ देशेभ्यः प्रायः १५० महिलाप्रतिनिधिः अस्याः समागमाय छत्रपतिसम्भाजीनगरं प्राप्तवन्तः। एतेषां सर्वेषां प्रतिनिधिनां पारम्परिकरूपेण वाद्यस्य शब्देन, लेजिम-ताडनेन च स्वागतं कृतम् । देशस्य जी-२०-क्रीडायाः आतिथ्यं कर्तुं चयनितेषु ५६ नगरेषु छत्रपतिसम्भजीनगरम् अन्यतमम् अस्ति ।