
नवदेहली। सोमवासरे (27 फरवरी) मेघालय-नागालैण्ड्-राज्योः मतदानस्य समाप्तेः कारणात् त्रयोऽपि राज्येषु निर्वाचनस्य कोलाहलस्य समाप्तिः अभवत् । पूर्वं त्रिपुरे १६ फेब्रुवरी दिनाङ्के मतदानं कृतम् आसीत् । त्रयोऽपि राज्येषु एकस्मिन् चरणे मतदानं कृतम् अस्ति । अधुना सर्वे परिणामस्य प्रतीक्षां कुर्वन्ति यत् मार्चमासस्य द्वितीये दिने आगमिष्यति। निर्वाचनपरिणामात् पूर्वं त्रयाणां राज्यानां निर्गमननिर्वाचनं पश्यन्तु।
नागालैंड में किस एग्जिट पोल में किस पार्टी की बन रही है सरकार#NagalandAssemblyElections2023 #NagalandElections2023 #Nagaland #ExitPolls #exitpoll2023 #Exitpolls2023 pic.twitter.com/kAaGyBpkFj
— Oneindia Hindi (@oneindiaHindi) February 27, 2023
Nagaland Exit Polls 2023: Matrize exit poll predicts BJP+NDPP will win 35-43 seats in Nagaland
Track Meghalaya, Tripura, Nagaland Assembly Elections 2023 #ExitPolls Live Updates | https://t.co/5CHZTQSOTq #TripuraElections2023#NagalandElections2023#MeghalayaElections2023 pic.twitter.com/cxW8kj24jr
— Economic Times (@EconomicTimes) February 27, 2023
अस्मात् निर्गमनमतदानात् ज्ञातव्यं यत् कस्मिन् राज्ये कति आसनानि कः प्राप्तुं शक्नोति। मेघालयस्य ३४१९ मतदानकेन्द्रेषु सोमवासरे मतदानं कृतम्। यदा नागालैण्ड्देशस्य ६० विधानसभाक्षेत्रेषु ५९ निर्वाचनक्षेत्रेषु मतदानं कृतम् । त्रिपुरे एकचरणीयविधानसभानिर्वाचने प्रायः ८८ प्रतिशतं मतदानं कृतम् ।
Poll of Exit Polls 2023: त्रिपुरा, नगालैंड में फिर बन सकती है बीजेपी की सरकार, मेघालय में NPP मार सकती है बाजी #NagalandElections2023 #MeghalayaElections2023#Tripura #BJP #ExitPollshttps://t.co/S3YD0kQ9sn
— Dainik Jagran (@JagranNews) February 27, 2023
ज़ी न्यूज- नागालैण्ड्राज्ये भाजपा-एनडीपीपी-गठबन्धनस्य ३५-४३ सीटैः विशालविजयस्य पूर्वानुमानं कृतम् अस्ति। काङ्ग्रेस-पक्षः एकतः त्रीणि यावत् आसनानि परितः प्राप्तुं शक्नोति, एनपीएफ-पक्षे द्वौ पञ्च यावत् आसनानि प्राप्तुं शक्नोति । अपरपक्षे इण्डिया टुडे-एक्सिस् माई इण्डिया इत्यस्य एग्जिट् पोल् इत्यस्य अनुसारं नागालैण्ड्-देशे ६० सीट्-मध्ये भाजपा-एनडीपीपी-गठबन्धनस्य ३८-४८ आसनानि प्राप्तुं शक्यन्ते । एनपीएफ-संस्थायाः ३-८ आसनानि, काङ्ग्रेस-पक्षे १-२ आसनानि, अन्येभ्यः ५-१५ आसनानि च प्राप्नुयुः इति अपेक्षा अस्ति ।
#TripuraAssemblyElections2023 | BJP and its ally Indigenous People Front of Tripura (IPFT) are likely to retain power in Tripura for the second straight term, the #ExitPolls predicted #ElectionsWithHT https://t.co/JxGO7aCYlV
— Hindustan Times (@htTweets) February 27, 2023
एग्जिट् पोल्स् इत्यस्य अनुसारं भाजपा-एनडीपीपी-सङ्घस्य ४९ प्रतिशतं मतं प्राप्यते । एनपीएफ-पक्षस्य १३ प्रतिशतं, काङ्ग्रेस-पक्षस्य १० प्रतिशतं, अन्येषां २८ प्रतिशतं मतं प्राप्यते इति दृश्यते । टाइम्स् नाउ ईटीजी एग्जिट् पोल् इत्यस्य अनुसारं भाजपा-एनडीपीपी इत्यस्य ३९-४९ सीटाः, एनपीएफ इत्यस्य ४-८ सीटाः प्राप्ताः इति अपेक्षा अस्ति। जनकी बातस्य अनुसारं भाजपा-एनडीपीपी-गठबन्धने ३५-४५, एनपीएफ-६-१० सीटाः प्राप्ताः इति अपेक्षा अस्ति । काङ्ग्रेसः किमपि आसनं न पश्यति। एतेषां चतुर्णां निर्गमननिर्वाचनानां अनुसारं भाजपा-एनडीपीपी-पक्षस्य ४२, काङ्ग्रेस-पक्षस्य १, एनपीएफ-पक्षस्य ६ सीटानां प्राप्तिः अपेक्षिता अस्ति ।
कहां देख पाएंगे त्रिपुरा, मेघालय और नगालैंड चुनाव 2023 के Exit Polls? यहां जानें पूरी डिटेलhttps://t.co/ai1iODkIos
— NDTV India (@ndtvindia) February 27, 2023
इण्डिया टुडे-अक्सिस माय इण्डिया एग्जिट पोल् इत्यस्य अनुसारं त्रिपुरायां ६० सीट् मध्ये भाजपा ३६-४५ आसनानि प्राप्तुं शक्नोति। टीएमपी (टिपरा मोठा) ९-१६ आसनानि प्राप्नुवन्ति इति भासते। वाम+ ६-११ आसनानि न पश्यति अन्ये च आसनानि न प्राप्नुवन्ति। तथा च ज़ी न्यूज-Matrize exit poll इत्यनेन त्रिपुरे 29 तः 36 पर्यन्तं सीटैः सह भाजपायाः पुनरागमनस्य अपि भविष्यवाणी कृता अस्ति।
Meghalaya Exit Polls 2023 LIVE Updates: 6-11 seats for BJP#MeghalayaElections2023 https://t.co/ri0qeD4zbZ
— Zee News English (@ZeeNewsEnglish) February 27, 2023
एग्जिट् पोल्स् इत्यस्य अनुसारं त्रिपुरायां भाजपायाः ४५ प्रतिशतं मतं प्राप्तुं शक्यते। यदा वाम + काङ्ग्रेसस्य ३२ प्रतिशतं, टिपरा मोथा + २० प्रतिशतं, अन्येषां ३ प्रतिशतं च प्राप्तुं शक्यते। टाइम्स् नाउ ईटीजी एग्जिट् पोल् इत्यस्य अनुसारं भाजपायाः २१-२७ आसनानि, लेफ्ट् १८-२४ सीटानि प्राप्तव्यानि इति अपेक्षा अस्ति। जनकी बातस्य अनुसारं भाजपायाः २९-४०, वामपक्षे ९-१६ सीटाः प्राप्ताः इति अपेक्षा अस्ति। एतेषां चतुर्णां निर्गमननिर्वाचनानां अनुसारं भाजपा + ३२ आसनानि, वाम + काङ्ग्रेसस्य १५ आसनानि प्राप्नुयुः इति अपेक्षा अस्ति।
Exit Polls 2023 LIVE Updates: #BJP likely to win 35-43 seats in Nagaland#NagalandElections2023 #Nagaland https://t.co/VvZXcU7EUB
— Zee News English (@ZeeNewsEnglish) February 27, 2023
ज़ी न्यूज- MATRIZE इत्यस्य एग्जिट् पोल् इत्यस्य अनुसारं एनपीपी इत्यस्य २१-२६ सीटाः, भाजपा इत्यस्य ६-११ सीटाः, टीएमसी इत्यस्य ८-१३ सीटाः, काङ्ग्रेस इत्यस्य ३-६ सीटाः अन्येभ्यः १०-१९ सीटाः च प्राप्ताः इति अपेक्षा अस्ति। इण्डिया टुडे-एक्सिस माय इण्डिया एग्जिट पोल्स् इत्यस्य अनुसारं एनपीपी इत्यस्य १८-२४ सीटाः, भाजपायाः ४-८ सीटाः, काङ्ग्रेसस्य ६-१२ सीटाः, टीएमसी ५-९ सीट् इत्यादयः ४-८ सीटाः च प्राप्नुयुः इति पूर्वानुमानम् अस्ति ।
BJP-IPFT alliance is likely to win 36-45 seats, while the CPI(M)-Congress alliance is likely to bag 6-11 seats. New entrant #TipraMothaParty likely to bag 9-16 seats, as per #AxisMyIndia.
Read more about the Tripura exit polls here:#TripuraExitPollshttps://t.co/s4j7FXYgKq
— CNBC-TV18 (@CNBCTV18News) February 27, 2023
एग्जिट पोल्स् इत्यस्य अनुसारं एनपीपी इत्यस्य २९ प्रतिशतं, काङ्ग्रेसस्य १९ प्रतिशतं, भाजपा १४, टीएमसी १६ इत्यादयः ११ प्रतिशतं मतं प्राप्नुयुः इति अपेक्षा अस्ति। जनकी बातस्य मते एनपीपी ११-१६ सीटानि, भाजपा ३-७ सीटानि, काङ्ग्रेसे ६-११ सीटानि प्राप्नुयुः इति अपेक्षा अस्ति। एतेषां चतुर्णां निर्गमननिर्वाचनानां अनुसारं एनपीपी-पक्षस्य २०, काङ्ग्रेस-पक्षस्य ६, भाजपा-पक्षस्य ६ आसनानि भविष्यन्ति इति अपेक्षा अस्ति ।
Meghalaya election exit polls 2023: Matrize exit poll gives 21-26 seats to NPP in Meghalayahttps://t.co/uEktZc0sE0
— TOI Guwahati (@TOIGuwahati) February 27, 2023
@ManishNifty What will be effect of this ?https://t.co/PDdw5rcNxu
— Tushar Patel (@TusharMAPatel) February 27, 2023