
बेंगलुरु। प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन अद्य कर्नाटकस्य शिवमोग्गा इत्यत्र नूतनविमानस्थानकं सहितं ३६०० कोटिरूप्यकाणां विविधविकासपरियोजनानां उद्घाटनं कृत्वा आधारशिलास्थापनं कृतम्। प्रधानमंत्री मोदी इत्यनेन मुख्यमन्त्री बसवराज बोम्म्माई, पूर्वमुख्यमन्त्री बी.एस.येदियुरप्पा च उपस्थितौ रिमोट् कण्ट्रोल् इत्यनेन नूतनविमानस्थानकस्य पट्टिकायाः अनावरणं कृतम्। अस्मिन् अवसरे तेन श्री येदियुरप्पा इत्यस्मै जन्मदिनस्य शुभकामना अपि कृता ।
Here is how India’s aviation sector is being transformed. pic.twitter.com/sSuYDtRDs7
— Narendra Modi (@narendramodi) February 27, 2023
Delighted to be in Shivamogga, where key projects pertaining to connectivity & water security are being launched. These will greatly benefit Karnataka. https://t.co/jM795e3Oel
— Narendra Modi (@narendramodi) February 27, 2023
अस्मिन् समये विशालसभां सम्बोधयन् प्रधानमन्त्रिणा उक्तं यत् अद्य पुनः कर्णाटकविकाससम्बद्धानां सहस्रकोटिरूप्यकाणां परियोजनानां उद्घाटनस्य आधारशिलास्थापनस्य च अवसरः प्राप्तः। अयं विमानस्थानकम् अतीव भव्यं सुन्दरं च अस्ति । कर्णाटकस्य परम्परायाः प्रौद्योगिक्याः च संयोजनम् अस्मिन् विमानस्थानके दृश्यते ।
The double engine Governments have helped Karnataka across sectors. pic.twitter.com/fPKeQNn4Sb
— Narendra Modi (@narendramodi) February 27, 2023
विमानस्थानकस्य योग्यतां वर्णयन् पीएम अवदत् यत् एतत् केवलं विमानस्थानकं नास्ति। अस्य प्रदेशस्य युवानां स्वप्नानां नूतनयात्रायाः अभियानम् अस्ति। अद्य शिवमोग्गा स्वकीयं विमानस्थानकं प्राप्तवान्, यत् दीर्घकालं यावत् लम्बितमागधा आसीत्, अद्य तत् पूर्णम् अभवत्।
कोई गाड़ी हो या सरकार डबल इंजन लगता है तो उसकी स्पीड कई गुना बढ़ जाती है। पहले जब कर्नाटक के विकास की चर्चा होती थी तो ये बड़े शहरों तक ही सीमित रहती थी लेकिन हमारी सरकार विकास को कर्नाटक के गांवों तक… टियर-2 और टियर-3 शहरों तक पहुँचाने का काम कर रही है। – प्रधानमंत्री pic.twitter.com/42EqyPjb0e
— Hindusthan Samachar News Agency (@hsnews1948) February 27, 2023
डबल इंजन सर्वकारः – पीएम मोदी
पीएम इत्यनेन उक्तं यत्, राज्ये डबलइञ्जिनसर्वकारेण कर्णाटकस्य विकासः त्वरितः अभवत्। कर्नाटकस्य तीव्रगत्या विकासः भवति । विगतकेषु वर्षेषु कर्णाटकस्य विकासः मनोवृत्तेः मार्गे गतः। पीएम उक्तवान् यत्, वाहनम् अस्ति वा सर्वकारः वा, यदि द्विगुणं इञ्जिनं स्थापितं भवति तर्हि तस्य वेगः बहुगुणं वर्धते। पूर्वं यदा कर्नाटकस्य विकासस्य चर्चा अभवत् तदा सः बृहत्नगरेषु एव सीमितः आसीत्, परन्तु अस्माकं सर्वकारः कर्णाटकस्य ग्रामेषु, टीयर-२, टीयर-३ नगरेषु च विकासं नेतुम् कार्यं कुर्वन् अस्ति।
Here is how we wished our valued colleague Shri BS Yediyurappa Ji on his birthday. @BSYBJP pic.twitter.com/i6tosLX02n
— Narendra Modi (@narendramodi) February 27, 2023
कांग्रेस के राज में 'एअर इंडिया' की पहचान घोटालों के लिए होती थी, घाटे वाले बिजनेस मॉडल के रूप में होती थी लेकिन आज 'एअर इंडिया' भारत के नए सामर्थ्य के रूप में विश्व में नई ऊंचाई, नई उड़ान भर रहा है। आज भारत के एविएशन सेक्टर का डंका पूरी दुनिया में बज रहा है। – @narendramodi pic.twitter.com/Y6DWXiXdDd
— Hindusthan Samachar News Agency (@hsnews1948) February 27, 2023
उल्लेखनीयम् यत् प्रधानमन्त्री शिवमोग्गातः बेलागावीनगरं गमिष्यति तत्र सः प्रायः १६,००० कोटिरूप्यकाणां पीएम-किसानस्य १३ तमे किस्तं विमोचयिष्यति, आधारशिलां स्थापयति, २७०० कोटिरूप्यकात् अधिकमूल्यानां अनेकानां विकासपरियोजनानां उद्घाटनं च करिष्यति।
भाजपा की सरकार गांव-गरीब और किसान की सरकार है, भाजपा की सरकार गरीबों के कल्याण के लिए काम करने वाली सरकार है। भाजपा की सरकार माताओं-बहनों के स्वाभिमान, माताओं-बहनों के लिए अवसर और माताओं-बहनों के सशक्तिकरण के रास्ते पर चलने वाली सरकार है। – प्रधानमंत्री @narendramodi pic.twitter.com/iErH7Bjv45
— Hindusthan Samachar News Agency (@hsnews1948) February 27, 2023
अच्छी कनेक्टिविटी से जुड़ा इंफ्रास्ट्रक्चर इस पूरे क्षेत्र में रोजगार के नए अवसर बनाने जा रहा है। आज शिवमोगा और इस क्षेत्र की माताओं-बहनों के जीवन को आसान बनाने के लिए भी एक बड़ा अभियान चल रहा है। ये अभियान है 'हर घर नल से जल' पहुंचाने का। – प्रधानमंत्री @narendramodi pic.twitter.com/6HT7J6lHFI
— Hindusthan Samachar News Agency (@hsnews1948) February 27, 2023