
नवदेहली। निर्धनानाम् शक्तिं वर्धयित्वा दरिद्रतां पराजयितुं विचारं स्वीकुर्वन् प्रधानमन्त्रिणा नरेन्द्रमोदी सोमवासरे अवदत् यत् देशस्य २०० जिल्हेषु २२,००० ग्रामेषु आदिवासीजनानाम् सुविधां प्रदातुं सर्वकारेण पदानि स्वीकृतानि एकस्य अभियानस्य कार्यं यावत्।
Speaking on how Amrit Kaal Budget focuses on 'Reaching the Last Mile.' https://t.co/Ou5staZUlZ
— Narendra Modi (@narendramodi) February 27, 2023
राष्ट्रीयबजट उत्तर वेबिनार श्रृङ्खलायाः अद्यतन-प्रकरणे ‘समग्र-आवासः – सर्वेषां कृते आवासः’ इति विषये चर्चायाः उद्घाटनं कुर्वन् श्री मोदी अवदत् यत्, “अस्माभिः अग्रे द्रष्टव्यं, कार्यान्वयन-विषये ध्यानं दातव्यं, यथासम्भवं च प्रौद्योगिक्याः उपयोगः अवश्यं करणीयः । अस्माभिः सर्वेषां कृते आवासस्य अभियानस्य त्वरितता कर्तव्या।
ये परंपरा रही है कि बजट के बाद, बजट के संदर्भ में संसद में चर्चा होती है, लेकिन हमारी सरकार बजट पर चर्चा को एक कदम आगे लेकर गई है। बीते कुछ वर्षों से हमारी सरकार ने बजट बनाने से पहले भी और बाद भी सभी स्टेकहोल्डर से गहन मंथन की नई परंपरा शुरू की है।- प्रधानमंत्री @narendramodi pic.twitter.com/JQaChujgrm
— Hindusthan Samachar UP (@HindusthanUP) February 27, 2023
सः अवदत् यत् अस्मिन् बजटे निर्धनानाम् गृहेषु ८० सहस्रकोटिरूप्यकाणां प्रावधानं कृतम् अस्ति। प्रधानमन्त्रिणा उक्तं यत् सुशासनं, संवेदनशीलशासनं, सामान्यजनाय समर्पितं शासनं सर्वकारीययोजनानां सफलतायै अत्यावश्यकं शर्तं वर्तते। देशे पुरातनः विश्वासः अस्ति यत् जनानां कल्याणं देशस्य विकासः च केवलं धनेन एव भवति, परन्तु देशस्य देशवासिनां च विकासाय धनेन सह मनः अपि आवश्यकम् अस्ति ।
हमारे देश में एक पुरानी अवधारणा रही है कि लोगों का कल्याण और देश का विकास सिर्फ धन से ही होता है। देश और देशवासियों के विकास के लिए धन तो जरूरी है ही लेकिन धन के साथ ही मन भी चाहिए। – प्रधानमंत्री @narendramodi pic.twitter.com/W92FPp6qT0
— Hindusthan Samachar UP (@HindusthanUP) February 27, 2023
सः अपि अवदत्- ‘अस्माभिः निर्धनानाम् शक्तिः वर्धनीया येन अस्माकं दरिद्राः एव दारिद्र्यं पराजयितुं शक्नुवन्ति।’ प्रत्येकं निर्धनः संकल्पं कर्तुं आरभत यत् इदानीं अहं दरिद्रः एव न तिष्ठितुम् इच्छामि, मम परिवारं दारिद्र्यात् बहिः आनेतव्यम् इति। सर्वकारीयकार्ये पारदर्शितायाः विषये बलं दत्त्वा सः अवदत् यत् पारदर्शिता सुनिश्चित्य एव समये लाभः लाभार्थिभ्यः समुचिततया प्रभावीरूपेण च प्राप्तुं शक्यते।
जब सरकार के काम Measurable होते हैं, उसकी निरंतर मॉनीटरिंग होती है तो उसके Desired Result भी मिलते हैं। – प्रधानमंत्री @narendramodi pic.twitter.com/6UlZvxjoxC
— Hindusthan Samachar UP (@HindusthanUP) February 27, 2023
प्रधानमंत्रीमोदी उक्तवान् यत्, “यस्मिन् दिने वयं निर्णयं कुर्मः यत् प्रत्येकं मूलभूतं सुविधा, प्रत्येकं क्षेत्रं, प्रत्येकं नागरिकं प्रदत्तं भविष्यति, तदा वयं पश्यामः यत् स्थानीयस्तरस्य कार्य-संस्कृतौ किं महत् परिवर्तनं भविष्यति” इति सः अवदत् यत् तस्य सर्वकारस्य ‘ एषा एव संतृप्तिनीतेः पृष्ठतः भावना (अर्थात् कार्यक्रमस्य लाभात् कोऽपि वंचितः न भवेत्) ‘अद्यत्वे एतेन दृष्टिकोणेन अन्तिममाइलसंपर्कसम्बद्धाः पूर्वस्मात् अपेक्षया शीघ्रं व्यापकपरिमाणेन च संयोजिताः भवन्ति।
जब सरकार के काम Measurable होते हैं, उसकी निरंतर मॉनीटरिंग होती है तो उसके Desired Result भी मिलते हैं। – प्रधानमंत्री @narendramodi pic.twitter.com/WyPXc2fxQH
— Hindusthan Samachar UP (@HindusthanUP) February 27, 2023
प्रधानमन्त्रिणा उक्तं यत् भारते आदिवासीग्रामीणक्षेत्रेषु अन्तिममाइलपर्यन्तं गन्तुं आवश्यकम्, अस्मिन् वर्षे अपि अस्य विषये विशेषं ध्यानं दत्तम् अस्ति, अस्य कृते बजटे सहस्राणि कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति। मोदी इत्यनेन उक्तं यत् २०१९ पर्यन्तं ग्रामीणक्षेत्रेषु केवलं ३ कोटिगृहेषु नलतः जलं प्राप्यते स्म, अधुना तेषां संख्या ११ कोटिभ्यः अधिका अभवत्। सः अवदत् यत् यदा सर्वकारस्य कार्याणि मापनीयाः भवन्ति तदा तेषां निरन्तरं निरीक्षणं भवति, तदा इष्टफलमपि आगच्छति।
भारत में जो आदिवासी क्षेत्र हैं, ग्रामीण क्षेत्र हैं, वहां आखिरी छोर तक Reaching The Last Mile के मंत्र को ले जाने की जरूरत है। इस साल के बजट में भी इस पर विशेष ध्यान दिया गया है। – प्रधानमंत्री @narendramodi pic.twitter.com/bdQhnLPOjl
— Hindusthan Samachar UP (@HindusthanUP) February 27, 2023
आदिवासीक्षेत्रेषु कार्यरतानाम् एकलव्या आदर्शविद्यालयानाम् उल्लेखं कुर्वन् श्री मोदी इत्यनेन उक्तं यत् एतेभ्यः विद्यालयेभ्यः उत्तीर्णाः छात्राः एतादृशं कौशलं प्राप्तवन्तः यत् ते आदिवासीक्षेत्रेषु उत्पादानाम् विपणनं प्रचारं च कर्तुं शक्नुवन्ति। सः अवदत् यत् यदि वयं विद्यालयस्तरस्य स्टार्टअप-डिजिटल-विपणन-सम्बद्धानि कार्यशालाः कार्यशालाः च आयोजयामः तर्हि तस्य महत् परिणामः भविष्यति । एतेन आदिवासीक्षेत्रस्य छात्राणां महती सहायता भविष्यति।
𝐑𝐞𝐚𝐜𝐡𝐢𝐧𝐠 𝐓𝐡𝐞 𝐋𝐚𝐬𝐭 𝐌𝐢𝐥𝐞 के लक्ष्य को पूरा करने के लिए बजट में हजारों करोड़ रुपये का प्रावधान किया गया है। 2019 तक हमारे देश के ग्रामीण इलाकों में सिर्फ 3 करोड़ घरों में ही नल से जल जाता था,अब इनकी संख्या बढ़ कर 11 करोड़ से अधिक हो चुकी है। – @narendramodi pic.twitter.com/fA59XMd2E1
— Hindusthan Samachar UP (@HindusthanUP) February 27, 2023
स्वस्य सम्बोधनस्य आरम्भे प्रधानमन्त्रिणा उक्तं यत् बजटस्य अनन्तरं बजटविषये चर्चायाः परम्परा अस्ति, परन्तु तस्य सर्वकारेण एतां परम्परां एकं पदं पुरतः गतवती अस्ति। सः अवदत् यत्, ‘गतकेषु वर्षेषु अस्माकं सर्वकारेण बजटस्य निर्माणात् पूर्वं पश्चात् च सर्वैः हितधारकैः (हितधारकैः) सह गहनविमर्शस्य नूतना परम्परा आरब्धा।’
इस वर्ष के बजट में हमने गरीबों के घर के लिए 80 हजार करोड़ रुपये का प्रावधान किया है। हमें housing for all की मुहिम को तेजी से आगे बढ़ाना होगा। – प्रधानमंत्री @narendramodi pic.twitter.com/b0GEKZWkKj
— Hindusthan Samachar UP (@HindusthanUP) February 27, 2023
उल्लेखनीयं यत् एतादृशाः वेबिनाराः २०२१ तमस्य वर्षस्य बजटस्य अनन्तरं आरब्धाः, यस्मिन् केन्द्रस्य, राज्यसर्वकारस्य, उद्योगस्य जनानां अन्येषां च प्रासंगिकानां हितधारकाणां प्रतिनिधिभिः बजटस्य मुख्यविषयेषु चर्चा कृता येन प्रावधानाः सम्यक् कार्यान्वितुं शक्यन्ते।
हमें गरीबों की ऐसी शक्ति बढ़ानी है जिससे हमारा गरीब ही गरीबी को परास्त करे। हर गरीब ये संकल्प लेना शुरू करे कि अब मुझे गरीब नहीं रहना है और मुझे मेरे परिवार को गरीबी से बाहर निकालना है।- प्रधानमंत्री @narendramodi pic.twitter.com/7Af4oEJCP3
— Hindusthan Samachar UP (@HindusthanUP) February 27, 2023