
३० भागयुक्तं बीएसई सेन्सेक्सं प्रारम्भिकव्यापारे १५९.६७ अंकं अथवा ०.२७ प्रतिशतं न्यूनीकृत्य ५९३००.२२ अंकं प्राप्तवान् । एनएसई निफ्टी ४६.९० अंकं अर्थात् ०.२७ प्रतिशतं न्यूनीकृत्य १७४१८.९० अंकं प्राप्तवान् । अधुना विपण्यस्य क्षयः निरन्तरं भवति ।
वैश्विकबाजारेषु दुर्बलप्रवृत्त्या सह आधारदरेषु अधिकवृद्धेः चिन्तायां सोमवासरे बेन्चमार्कसूचकाङ्काः दुर्बलप्रवृत्त्या व्यापारस्य आरम्भं कृतवन्तः। ताजा विदेशीयनिधिनिर्वाहः, सूचनाप्रौद्योगिकीसूचकाङ्के दुर्बलप्रवृत्तिः च निवेशकानां भावनायां भारं जनयति स्म ।
बीएसई सेन्सेक्सः ५९,१०९.१२ इति क्रमेण ३५४.८१ अंकैः न्यूनः अभवत् । एनएसई निफ्टी १०७.४ अंकं न्यूनीकृत्य १७,३५८.४० इति स्तरं प्राप्तवान् ।
शीर्ष लाभार्थी हारिता च
सेन्सेक्सपैक् इत्यस्मात् इन्फोसिस्, टाटा मोटर्स्, टेक् महिन्द्रा, एच् सी एल टेक्नोलॉजीज, विप्रो, टाटा कन्सल्टन्सी सर्विसेज, टाटा स्टील, मारुति च सर्वाधिकं हारिणीः अभवन् । एनटीपीसी, नेस्ले, आईसीआईसीआई बैंक्, स्टेट् बैंक् आफ् इण्डिया च लाभं प्राप्तवन्तः । दक्षिणकोरिया, जापान, चीन, हाङ्गकाङ्ग च एशियायाः विपण्येषु हानिः सह व्यापारं कुर्वन्ति स्म । शुक्रवासरे अमेरिकीविपणयः तीव्ररूपेण बन्दाः अभवन्। शुक्रवासरे बीएसई-मापदण्डः १४१.८७ अंकैः अथवा ०.२४ प्रतिशतं न्यूनः ५९,४६३.९३ अंकैः समाप्तः आसीत् । निफ्टी ४५.४५ अंकैः अथवा ०.२६ प्रतिशतं न्यूनीकृत्य १७,४६५.८० अंकैः समाप्तः ।
अन्तर्राष्ट्रीयतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलः ०.४६ प्रतिशतं न्यूनः भूत्वा प्रति बैरल् ८२.८६ डॉलरः अभवत् । विदेशीय पोर्टफोलियो निवेशकाः (एफपीआई) शुक्रवासरे १४७०.३४ कोटिरूप्यकाणां भागं विक्रीतवन्तः इति विनिमयदत्तांशैः उक्तम्।
प्रारम्भिकव्यापारे रुप्यकाणां पतनं १९ पैसे भवति
अमेरिकनमुद्रायाः सुदृढतायाः, घरेलुइक्विटी-विपण्येषु दुर्बलप्रवृत्तेः च कारणेन सोमवासरे प्रारम्भिकव्यापारे अमेरिकी-डॉलरस्य विरुद्धं रुप्यकस्य मूल्यं १९ पैस्-रूप्यकाणि न्यूनीकृत्य ८२.९४ इत्येव अभवत् अन्तरबैङ्कविदेशीयविपण्ये रुप्यकस्य मूल्यं डॉलरस्य विरुद्धं ८२.८७ इति मूल्ये दुर्बलरूपेण उद्घाटितम्, ततः ८२.९४ इत्येव अधिकं पतित्वा पूर्वसमाप्तेः अपेक्षया १९ पैसस्य न्यूनता पञ्जीकृता। शुक्रवासरे पूर्वसत्रे रुप्यकस्य मूल्यं डॉलरस्य विरुद्धं ८२.७५ इति मूल्ये समाप्तम् आसीत् । षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य शक्तिं मापयति इति डॉलरसूचकाङ्कः ०.०४ प्रतिशतं वर्धितः १०५.२५ अभवत् ।
दुर्बलघरेलुबाजारेषु सकारात्मकं हरितपृष्ठे च भारतीयरूप्यकस्य न्यूनता अभवत् । कच्चे तेलस्य मूल्यवृद्ध्या अपि रुप्यकस्य उपरि दबावः अभवत् । इदानीं वैश्विकतैलस्य मानदण्डस्य ब्रेण्ट् कच्चा तेलस्य वायदा ०.३८ प्रतिशतं न्यूनतां प्राप्य ८२.८४ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।