
युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन २६ फरवरी दिनाङ्के रूसदेशेन सह वर्षपर्यन्तं युद्धस्य मध्यं एकं वरिष्ठं सैन्यसेनापतिं निष्कासितम्।निष्कासितः सैन्यसेनापतिः पूर्वं रूसीसैनिकानाम् विरुद्धं युद्धस्य नेतृत्वं कृतवान् अस्ति
रूस-युक्रेन युद्धम् : विगत एकवर्षात् रूस देशेन सह निरन्तरं युद्धं कुर्वन् युक्रेन देशस्य राष्ट्रपतिः वोलोडिमिर्जेलेन्स्की-इत्यनेन २६ फरवरी दिनाङ्के सेनायाः वरिष्ठसैन्यसेनापतिं निष्कासितम्।
ज़ेलेन्स्की इत्यनेन सहसा एषः निर्णयः कृतः । निष्कासितः सैन्यसेनापतिः पूर्वं रूसीसैनिकानाम् विरुद्धं युद्धस्य नेतृत्वं कृतवान् अस्ति ।
निष्कासनस्य कारणं न दत्तम्
एकस्याः प्रतिवेदनानुसारं निष्कासितस्य पूर्वसैन्यसेनापतिस्य नाम एडुअर्ड् मोस्काल्योव् अस्ति । राष्ट्रपतिः जेलेन्स्की इत्यनेन मोस्काल्योवः स्पष्टकारणं न दत्त्वा स्वपदात् निष्कासितः। युद्धकाले सः डोन्बालास्-क्षेत्रे नियुक्तः आसीत् ।
सूचयामः यत् युक्रेन-देशस्य अधिकारिभिः देशे सर्वत्र भ्रष्टाचारविरोधी अन्वेषणं क्रियते, यस्य अनुसारं बहवः उच्चाधिकारिणः निष्कासिताः भवितुम् अर्हन्ति। एकस्याः प्रतिवेदनस्य अनुसारं अद्यापि स्पष्टं न भवति यत् मोस्कलोवस्य निष्कासनस्य सम्बन्धः अद्यतनभ्रष्टाचारेण सह आसीत् वा इति।
सऊदी अरबदेशः युक्रेनदेशाय साहाय्यं दत्तवान्
अद्यैव सऊदी अरबदेशस्य विदेशमन्त्री फैसल बिन् फरहान अल सऊदः प्रथमवारं कीव नगरस्य यात्रां कृतवान् । अत्र सः युक्रेनदेशस्य साहाय्यार्थं ४० कोटि अमेरिकीडॉलर्रूप्यकाणां सहायतासङ्कुलस्य हस्ताक्षरं कृतवान् । ३० वर्षेभ्यः परं प्रथमवारं सऊदीदेशस्य विदेशमन्त्री युक्रेनदेशं गतः इति सूचयामः।
युक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य प्रमुखः आन्द्रे येर्माक् इत्यनेन टेलिग्राम इति सन्देशप्रसारण-एप्-इत्यत्र एकं भिडियो प्रकाशितम् यत् युक्रेन देशः सऊदी-अरब-देशात् वास्तविकं साहाय्यं प्राप्स्यति इति। राष्ट्रपतिकार्यालयेन युक्रेनदेशाय ४० कोटि अमेरिकीडॉलर्-रूप्यकाणां सहायतापैकेज् औपचारिकरूपेण द्वे दस्तावेजे हस्ताक्षरं कृतम् अस्ति ।
रूसदेशः चीनदेशात् साहाय्यं गृह्णाति
युक्रेनदेशे आक्रमणात् आरभ्य रूसदेशः चीनदेशात् ड्रोन्गोलाबारूदं च बहुवारं याचितवान् अस्ति । तस्मिन् एव काले चीनदेशस्य नेतृत्वं विगतमासान् यावत् सक्रियरूपेण वादविवादं कुर्वन् अस्ति यत् रूसदेशं प्रति घातकसाहाय्यं प्रेषयितव्यं वा न वा इति।
सी.आय.ए.-निदेशकः बिल् बर्न्स् इत्यनेन उक्तं यत् अमेरिका-देशः विश्वसिति यत् बीजिंग-देशः एतादृशं कदमम् विचारयति, परन्तु गुप्तचर-सूचनाः सूचयन्ति यत् अन्तिमनिर्णयः न कृतः। इदानीं बर्न्स् इत्यनेन उक्तं यत् सी.आय.ए.-संस्थायाः संकेताः अपि प्राप्यन्ते यत् रूसः सैन्यसहायतायाः विनिमयरूपेण इराणस्य क्षेपणास्त्रकार्यक्रमे साहाय्यं कर्तुं प्रस्तावति