
नवदेहली। सड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यनेन सोमवासरे उत्तरप्रदेशस्य बलियानगरे ६५०० कोटिरूप्यकाणां व्ययेन निर्मितानाम् सप्तराजमार्गपरियोजनानां उद्घाटनं कृतम्। अस्मिन् अवसरे आयोजितं समारोहं सम्बोधयन् श्री गडकरी इत्यनेन उक्तं यत् बलिया लिङ्क् एक्स्प्रेस्वे इत्यस्य निर्माणेन राज्यराजधानी लखनऊतः पूर्वांचल एक्सप्रेस्वे मार्गेण केवलं सार्धचतुर्घण्टेषु बिहारस्य राजधानी पटनानगरं प्राप्तुं शक्यते।
तथैव बलियातः बक्सरपर्यन्तं अर्धघण्टेन, बलियातः छपरापर्यन्तं एकघण्टेन, बलियातः पटनापर्यन्तं सार्धघण्टेन गन्तुं शक्यते । सः अवदत् यत् एषः पूर्णतया ग्रीनफील्ड् राजमार्गः भविष्यति तथा च अस्य निर्माणेन पूर्वोत्तरप्रदेशस्य बिहारस्य छपरा, पटना, बक्सर इत्यनेन सह उत्तमं सम्पर्कं प्राप्स्यति। तेन उक्तं यत् एतेन सह बलियाकृषकाणां शाकानि लखनऊ, वाराणसी, पटना च मण्डीषु सुलभतया प्राप्यन्ते, तथैव अस्य द्रुतमार्गेण शाकउत्पादककृषकाणां कृते वाराणसी, गाजीपुर, हल्दिया ।
सड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यनेन उक्तं यत् चन्दौलीतः मोहनियापर्यन्तं 130 कोटिरूप्यकाणां व्ययेन निर्मितं ग्रीनफील्ड् रोड् परियोजना उत्तरप्रदेशस्य चन्दौलीं बिहारस्य कैमूरमण्डलं च दिल्ली-कोलकाता जीटी रोड् इत्यनेन सह सम्बद्धं करिष्यति। सैदपुरतः मर्दाहपर्यन्तं मार्गस्य निर्माणेन मऊतः सैदपुरमार्गेण वाराणसीपर्यन्तं प्रत्यक्षं सम्पर्कः भविष्यति।
सः अवदत् यत् उत्तरप्रदेशस्य अन्येषु नगरेषु उत्तमयानसुविधाः विकसिताः भविष्यन्ति तथा च द्रुतमार्गसंपर्कः राज्यस्य आर्थिकसामाजिकदशायां सुधारं करिष्यति। गडकरी अवदत् यत् तेन सह आजमगढमण्डलस्य पश्चात्तापक्षेत्रेषु अपि नूतनं संपर्कं प्राप्स्यति ।