
अमेरिका चीनदेशं चेतवति यत् यदि सः रूसदेशाय घातकशस्त्राणि प्रदाति तर्हि तस्य मूल्यं दातव्यं भविष्यति। अमेरिकादेशः रविवासरे अवदत् यत् चीनदेशेन एतादृशं पदं ग्रहीतुं विचारः न कर्तव्यः।
युक्रेन-रूसयोः मध्ये प्रचलति युद्धात् एकवर्षं गतम्, परन्तु अधुना यावत् स्थितिः न सुधरति । यदा अमेरिका, यूरोपीयदेशाः च युक्रेनदेशस्य समर्थनं कुर्वन्ति तदा चीनदेशः अपि अस्मिन् युद्धे स्वस्य हस्तक्षेपं वर्धयितुं सूचितवान् अस्ति । इदानीं अमेरिकादेशः चीनदेशं चेतवति यत् यदि सः रूसदेशाय घातकशस्त्राणि प्रदाति तर्हि तस्य मूल्यं दातव्यम् इति। अमेरिकादेशः रविवासरे अवदत् यत् चीनदेशेन एतादृशं पदं ग्रहीतुं विचारः न कर्तव्यः। यदि सः एतस्मिन् दिशि गच्छति तर्हि मूल्यं दातव्यं भविष्यति।
अमेरिकीराष्ट्रीयसुरक्षासल्लाहकारः जैक् सुलिवन् उक्तवान् यत् बन्दद्वारे एकस्मिन् सत्रे वयं चीनदेशस्य अधिकारिभ्यः व्याख्यातवन्तः यत् यदि ते घातकशस्त्रैः रूसस्य साहाय्यं कुर्वन्ति तर्हि किं हानिः भवितुम् अर्हति। अन्यः अमेरिकी अधिकारी अवदत् यत् चीन-सर्वकारः रूस-देशस्य साहाय्यं कर्तुं विचारयति इति वयं ज्ञातवन्तः । परन्तु तस्य पार्श्वे घातकशस्त्राणि न प्रदत्तानि भविष्यन्ति इति आशास्महे। इदानीं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पुनः नाटो देशान् युक्रेन-युद्धात् दूरं स्थातुं निर्देशं दत्तवान् । सः अवदत् यत् नाटो-देशाः युक्रेन-देशस्य कार्येषु हस्तक्षेपं कुर्वन्ति । अनेन रूसस्य अस्तित्वस्य कृते अपि संकटः उत्पन्नः अस्ति ।
सः अवदत् यत् नाटोदेशाः प्रत्यक्षतया युक्रेनदेशाय शस्त्राणि प्रदास्यन्ति। एतादृशे सति ते एव रूसदेशं युद्धाय आमन्त्रयन्ति। एकेन टीवी-चैनलेन सह सम्भाषणे पुटिन् अपि परमाणुसन्धितः निवृत्तिनिर्णयं न्याय्यं कृतवान् । पुटिन् अवदत् यत्, ‘यदा नाटो-देशस्य बृहत्देशाः मुक्ततया घोषितवन्तः यत् तेषां मुख्यं लक्ष्यं रूस देश निवारणम् अस्ति, तदा वयं तेषां परमाणु-क्षमताम् अवहेलयन् कथं मौनं कर्तुं शक्नुमः’ इति। सः अवदत् यत् एते नाटोदेशाः प्रत्यक्षतया युक्रेनदेशाय शस्त्राणि प्रयच्छन्ति, रूसदेशं भङ्गयितुं च प्रयतन्ते।
बेलारूसस्य राष्ट्रपतिः चीनदेशस्य भ्रमणं किमर्थं गच्छति ?
अन्यत् घटना दृश्यते यत् युक्रेन देशेन सह युद्धे रूस चीन देशयोः समीपं गमनम् । अस्मिन् युद्धे रूसस्य समर्थनं कुर्वन् बेलारूस्-राष्ट्रपतिः अलेक्जेण्डर् लुकाशेन्को अस्मिन् सप्ताहे चीनदेशं गन्तुं गच्छति। एषा यात्रा मंगलवासरात् गुरुवासरपर्यन्तं भविष्यति। परन्तु अस्याः सभायाः कार्यसूची अद्यापि न साझीकृता।