
ज़ेलेन्स्की पुटिन् इत्यस्य वधस्य विषये वदति। ज़ेलेन्स्की इत्यस्य एतत् वचनं युक्रेनदेशस्य ‘कर्ण’ इति वृत्तचित्रस्य भागः अस्ति । युक्रेनदेशे रूसस्य आक्रमणस्य एकवर्षेण अनन्तरं शुक्रवासरे एतत् वृत्तचित्रं प्रदर्शितम्।
रूस-युक्रेन-योः मध्ये प्रचलति युद्धात् एकवर्षं व्यतीतम् । इदानीं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की स्वस्य रूसीसमकक्षस्य व्लादिमीर् पुटिन् इत्यस्य हत्यायाः विषये उक्तवान्। ज़ेलेन्स्की इत्यनेन दावितं यत् पुटिन् इत्यस्य हत्या स्वस्य अन्तःवृत्तस्य जनानां कृते भविष्यति। ज़ेलेन्स्की इत्यस्य एतत् वचनं युक्रेनदेशस्य ‘कर्ण’ इति वृत्तचित्रस्य भागः अस्ति । युक्रेनदेशे रूसस्य आक्रमणस्य एकवर्षेण अनन्तरं शुक्रवासरे एतत् वृत्तचित्रं प्रदर्शितम्। परन्तु ज़ेलेन्स्की इत्यस्य अस्य दावस्य विषये रूसदेशात् किमपि वक्तव्यं न आगतं। महत्त्वपूर्णं यत् रूस-युक्रेन देशयोः युद्धम् अद्यापि नाम न गृह्णाति । अपरपक्षे अमेरिकीराष्ट्रपतिस्य जो बाइडेन् इत्यस्य युक्रेन देशस्य भ्रमणेन रूस राष्ट्रपतिस्य क्रोधः वर्धितः अस्ति ।
लुब्धकः शिकारं खादिष्यति
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् पुटिन् इत्यस्य कार्यकालः विरामेन सह आगमिष्यति, यदा केवलं तस्य समीपस्थाः एव तस्य विरुद्धं गमिष्यन्ति। अवदत् यत् सम्पूर्णः रूसदेशः एतत् अनुभविष्यति इति । तदा लुब्धाः शिकारं खादिष्यन्ति। ते घातकस्य निराकरणाय कारणं प्राप्नुयुः। तदा सः ज़ेलेन्स्की इत्यस्य वचनं स्मरिष्यति। युक्रेनदेशस्य राष्ट्रपतिः अपि अवदत् यत् एतत् अवश्यमेव भविष्यति, यद्यपि कदा भविष्यति इति निश्चितरूपेण वक्तुं न शक्नोमि। इदानीं युक्रेनदेशः क्रीमियाद्वीपसमूहस्य पुनः नियन्त्रणं प्राप्तवान् चेत् युद्धस्य समाप्तिः भविष्यति इति अपि रविवासरे ज़ेलेन्स्की इत्यनेन उक्तम्। सः अवदत् यत् एषा अस्माकं भूमिः, अस्माकं जनाः, अस्माकं इतिहासः। ज़ेलेन्स्की ट्विट्टर् इत्यत्र लिखितवान् यत् वयं युक्रेनदेशस्य प्रत्येकं कोणे युक्रेनदेशस्य ध्वजं पुनः आनयामः।
निकटस्थेषु क्रोधस्य वार्ता
ज़ेलेन्स्की इत्यस्य एतत् वचनं तस्मिन् समये आगतं यदा रूसदेशात् पुटिन्-समीपस्थेषु क्रोधः वर्धमानः इति समाचाराः प्राप्यन्ते । अद्यैव वाशिङ्गटन पोस्ट्पत्रिकायाः एतादृशी वार्ता प्रकाशिता । एतेषु प्रतिवेदनेषु उक्तं यत् रूसीराष्ट्रपतिस्य निकटजनाः अधुना तस्य उपरि क्रुद्धाः भवन्ति। युद्धक्षेत्रे रूसीसैनिकाः शिकायतुं रोदनं च कुर्वन्तः दृश्यन्ते इति भिडियो दृष्ट्वा एषः क्रोधः वर्धितः अस्ति । परन्तु अन्येन प्रतिवेदनेन एतादृशं किमपि घटितुं शक्यते इति निराकृतम् अस्ति । तदनुसारं सर्वे शीर्षाधिकारिणः पुटिन् प्रति पूर्णतया उत्तरदायी भवन्ति।