
मुंबई। दशसु सूचीकृतानां अदानीसमूहकम्पनीनां नवानां भागानां हानिः समाप्तः। निवेशकानां उदासीनतायाः कारणेन समूहस्य प्रमुखकम्पन्योः अदानी इन्टरप्राइजेस् इत्यस्य शेयर्स् ९ प्रतिशतं यावत् पतिताः। एतस्य न्यूनतायाः अर्थः अस्ति यत् हिण्डन्बर्ग् रिसर्च इत्यस्य २४ जनवरीदिनाङ्कस्य प्रतिवेदनात् आरभ्य सर्वासु अदानीसमूहकम्पनीषु १२,३७,८९१.५६ कोटिरूप्यकाणां कुलहानिः अभवत्
हिण्डन्बर्ग् इत्यनेन अदानीसमूहे वित्तीयधोखाधड़ी, शेयरमूल्यानां हेरफेरस्य च आरोपः कृतः । अदानीसमूहस्य संयुक्तं विपण्यपूञ्जीकरणमूल्यं अधुना ६.८१ लक्षकोटिरूप्यकाणि अस्ति, यत् २४ जनवरीपर्यन्तं १९.१९ लक्षकोटिरूप्यकाणि आसीत् । सोमवासरे समूहकम्पनीषु अधिकं न्यूनता अभवत्। अस्मिन् काले अदानी इन्टरप्राइजेस् इत्यस्य शेयरमूल्यं बीएसई इत्यत्र ९.१७ प्रतिशतं न्यूनीकृत्य १,१९४.२० रुप्यकाणि अभवत् ।
व्यापारस्य एकस्मिन् समये तस्य ११.९९ प्रतिशतं न्यूनता अभवत् । अदानी टोटलगैस्, अदानी विल्मार् इत्येतयोः शेयर्स् पञ्च-पञ्चप्रतिशतं न्यूनीकृताः । अदानी ट्रांसमिशन् ४.९९ प्रतिशतं, अदानी ग्रीन एनर्जी ४.९९ प्रतिशतं, एनडीटीवी ४.९८ प्रतिशतं, अदानी पावर ४.९७ प्रतिशतं, अम्बुजा सीमेण्ट् ४.५० प्रतिशतं, एसीसी १.९५ प्रतिशतं च न्यूनतां प्राप्तवन्तः ।
अदानीसमूहस्य एकमात्रं कम्पनी अदानीपोर्ट्स् एण्ड् सेज् कम्पनी व्यापारस्य अन्ते लाभेन समाप्तवती । तस्य अग्रता अपि केवलं ०.५५ प्रतिशतं आसीत् । सोमवासरे बीएसई सेन्सेक्स् ५९,२८८.३५ इति मूल्ये समाप्तः, १७५.५८ अंकाः अथवा ०.३० प्रतिशतं न्यूनः । शेयरबजारे सप्तमदिनस्य कृते क्षयः अभवत् । सेन्सेक्सस्य मूल्यं १६ फेब्रुवरीतः २०३१.१६ अंकं अथवा ३.३१ प्रतिशतं न्यूनीकृतम् अस्ति ।