
सीबीआइ-संस्थायाः देहली उपमुख्यमन्त्री मनीष सिसोदिया इत्येतत् गृहीतम् । आम आदमीपक्षस्य अन्येषां केषाञ्चन नेतारणाम् नाम ईडी, सीबीआई इत्येतयोः अन्वेषणे आगच्छति तथा च आगामिसमये तेषां विषये अपि प्रश्नः भवितुं शक्नोति।
देहली नगरस्य कथितमद्यघोटाले उपमुख्यमन्त्री मनीषसिसोदिया केन्द्रीयजागृतिब्यूरो (सीबीआइ) इत्यनेन गृहीतः। देहली न्यायालयेन सिसोदिया पञ्चदिनानां कृते सीबीआय निरोधस्थाने प्रेषितवती अस्ति। सीबीआई संस्थायाः सिसोदिया विषये प्रश्नोत्तरस्य मध्यं प्रवर्तननिदेशालयः (ईडी) सिसोडिया आम आदमी पक्षस्य अन्येषां पदाधिकारिणां विरुद्धं स्वस्य प्रकरणं सुदृढीकरणे अपि व्यस्तम् अस्ति
सूत्रेषु उक्तं यत् सिसोडियायाः गृहीतस्य मार्गः ईडी इत्यनेन तस्य अन्वेषणस्य अनन्तरं उद्घाटितः यस्मिन् अन्वेषणसंस्थायाः १०० कोटिरूप्यकाणां घूसस्य धनपन्थाः (धनं कुत्र गतं) अनुसन्धानं कृतम्। देहली रक्षा कालोनी नगरे स्थितस्य गृहस्य तहखाने द्वौ सर्वरौ प्राप्तौ इति कथ्यते । तस्य अन्वेषणेन देहली आबकारीनीतौ मद्यव्यापारिणां भूमिका ज्ञाता ।
एकस्य प्रतिवेदनस्य अनुसारं एतयोः सर्वरयोः प्राप्ता सूचना धनस्य मार्गस्य अनुसन्धानार्थं महत्त्वपूर्णां भूमिकां निर्वहति स्म । सूत्रेषु दावितं यत् १०० कोटिरूप्यकाणां घूसस्य मध्ये न्यूनातिन्यूनं ३० कोटिरूप्यकाणि प्रत्यक्षतया आप-अधिकारिभ्यः दत्तानि आसन्। गतसप्ताहे देहली सीएम अरविन्द केजरीवालस्य पीए इत्यस्य प्रश्नः कृतः। अद्यैव देहली संवादविकासआयोगस्य प्रमुखत्वेन निष्कासितानां बिभवकुमारस्य जैस्मीनशाहस्य च प्रश्नोत्तरं ईडी द्वारा उत्खनितस्य धनस्य मार्गस्य अनन्तरमेव भवति।
प्रतिवेदने एकस्य स्रोतस्य उद्धृत्य उक्तं यत्, “वयं धनस्य दिशां अनुसन्धानं कुर्मः” इति । सः अरविन्द केजरीवालस्य प्रश्नस्य सम्भावनां न निरस्तं कृतवान्। एजेन्सी गतमासे स्वस्य पूरकप्रभारपत्रे उक्तवती यत् सिसोडियायाः सचिवः आसीत् नौकरशाहः सी अरविन्दः घोटाले केजरीवालस्य भूमिकायाः आरोपं कृतवान्। ईडी इत्यनेन एकस्य अभियुक्तस्य उद्धृत्य उक्तं यत्, “विजय नायरः इन्डोस्प्रिट् स्वामिनं समीर महेन्द्रं अरविन्द केजरीवाल इत्यनेन सह वार्तालापं कर्तुं प्रेरितवान् । फेसटाइम् इत्यस्य माध्यमेन केजरीवालः समीर इत्यस्मै अवदत् यत् विजयनायरः तस्य पुरुषः अस्ति, तस्य उपरि विश्वासं कर्तुं शक्नोति।
ईडी इत्यस्य आरोपपत्रे अपि उक्तं यत् सी अरविन्दं मनीष सिसोडिया इत्यनेन अरविन्द केजरीवालस्य निवासस्थानं प्रति आहूतम् यत्र सत्येन्दरजैनः अपि उपस्थितः आसीत्। थोकव्यापारं निजीहस्तेषु समर्प्य लाभान्तरं १२ प्रतिशतं (६ प्रतिशतं पुनः गृहीत्वा) निर्धारयितुं षड्यंत्रं सी अरविन्दस्य वक्तव्यात् स्पष्टम् अस्ति। सी अरविन्दः अवदत् यत् मन्त्रिसमूहस्य सभायां एतयोः विषययोः चर्चा नासीत्। सः अपि अवदत् यत् प्रथमवारं सः एतान् प्रस्तावान् GoM मसौदे प्रतिवेदने दृष्टवान्, तस्मै दत्तस्य दस्तावेजस्य आधारेण प्रतिवेदनं कर्तुं प्रार्थितः।