
मुम्बई। बालिवुड् अभिनेता अक्षयकुमारः स्वस्य फ्लॉप् चलच्चित्रस्य उत्तरदायित्वं स्वयमेव स्वीकृतवान् । अक्षयः फ्लॉप् चलच्चित्रेषु स्वस्य प्रतिक्रियां दत्तवान् अस्ति। सः अवदत् यत् यदा तस्य पृष्ठतः पृष्ठतः चलच्चित्रं कार्यं न करोति तदा प्रतीक्ष्य परिवर्तनं स्वीकुर्वितुं समयः अस्ति।
सः अवदत् यत् एषः तस्य कृते नूतनः चरणः नास्ति। अस्मात् पूर्वमपि सः स्वस्य करियरस्य १६ फ्लॉप्स् दत्तवान् । एकदा तस्य ८ चलच्चित्राणि क्रमशः फ्लॉप् अभवन् । अधुना तस्य त्रीणि चत्वारि च चलच्चित्राणि निरन्तरं फ्लॉप् अभवन् । अक्षयकुमारस्य रक्षाबन्धनम्, सम्राट् पृथ्वीराजः, रामसेतुः गतवर्षे, सेल्फी च अस्मिन् वर्षे फ्लॉप् अभवत्।
अक्षयकुमारः अवदत् यत्, “अहं मन्ये मम त्रुटिकारणात् एव चलच्चित्राणि फ्लॉप् अभवन् । प्रेक्षकाणां परिवर्तनं जातम्। भवता अपि परिवर्तनं कर्तव्यम्। भवता नूतनरीत्या स्वं ढालितव्यम्। भवद्भिः पुनः आरम्भः कर्तव्यः यतः प्रेक्षकाः इदानीं किमपि नूतनं द्रष्टुम् इच्छन्ति।एतत् अलार्म इव अस्ति। यदि भवतः चलचित्रं कार्यं न करोति तर्हि भवतः दोषः। अहं प्रयतमानोऽस्मि अहम् अपि तथैव कर्तुं शक्नोमि।