
मध्यप्रदेशस्य मुख्यमन्त्री शिवराजसिंहचौहानः राज्ये नूतनमद्यनीतिघोषणानन्तरं उमाभारतीं मिलितवान्। सीएम शिवराजः उमा भारती इत्यस्याः पादौ स्पृशन् आगामिषु विधानसभानिर्वाचनेषु विजयाय तस्याः आशीर्वादं याचितवान्।
मध्यप्रदेशे आबकारीनीतिपरिवर्तनस्य विषये स्वपक्षस्य सर्वकारस्य विरुद्धं २० मासान् यावत् राजनैतिक स्लग्फेस्ट्क्रीडायाः अनन्तरं उमा भारती मुख्यमन्त्री शिवराजसिंहचौहानस्य निवासस्थाने २७ फरवरी दिनाङ्के मिलितवती। मुख्यमन्त्री शिवराजसिंहचौहानः श्यामलापहाडस्थे भारतीवासं प्राप्य तत्र पुष्पवृष्ट्या स्वागतं कृतवान् । उमा भारतीं दृष्ट्वा मुख्यमन्त्री श्री चौहानः प्रणामं कृत्वा तस्याः पादौ स्पृश्य तस्याः आशीर्वादं गृहीतवान् ।
२०२३-२४ तमस्य वर्षस्य आबकारीनीतिः शिवराजमन्त्रिमण्डलेन २० फरवरी दिनाङ्के अनुमोदितः अस्ति, यतः उमाभारती इत्यस्याः नियन्त्रितमद्यविक्रयणस्य काश्चन माङ्गल्याः सुझावाः च समाविष्टाः सन्ति। मन्त्रिमण्डलेन मद्यदुकानसमीपस्थेषु आहतेषु (सरायेषु) मद्यस्य सेवनं प्रतिषिद्धं कृत्वा दुकानानां शैक्षणिकसंस्थानां च मध्ये दूरं वर्धितम्। नूतने आबकारीनीतौ कृतसंशोधनेन प्रसन्ना उमाभारती 25 फरवरी दिनाङ्के रविन्द्रभवने आयोजिते कार्यक्रमे मुख्यमन्त्री चौहानस्य अभिनन्दनस्य घोषणां कृतवती आसीत्। परन्तु सीधीनगरे दुःखदस्य बसदुर्घटनायाः कारणात् पूर्वमुख्यमन्त्री उमाभारती, चौहान, प्रदेशभाजपाप्रमुखः वी.डी.शर्मा च अनुरोधेन कार्यक्रमः स्थगितः। तदनन्तरं मुख्यमन्त्री २७ फेब्रुवरी सोमवासरे उमाभारतीयाः गृहं प्राप्तवान्।
उमा भारत्याः निवासस्थाने सीएम शिवराज सिंह चौहान भव्य स्वागतम् सः मुख्यमन्त्रीं मालाम् अयच्छत्। तेषु पीतानि मरीगोल्डपुष्पाणि वर्षितवान्। मुख्यमन्त्री शिवराजः उमा भारत्याः पादयोः स्पर्शं कृत्वा आशीर्वादं गृहीतवान्। सूत्रानुसारं आगामिषु विधानसभानिर्वाचनेषु एकीकृत्य स्थातुं राजनैतिकसमीकरणेषु च संक्षिप्तविमर्शः अभवत् ।