
नवदेहली। देशे बृहदान्त्रकर्क्कटप्रकरणाः वर्धन्ते यतः तस्मात् मृत्युदरः न्यूनीकृतः अपि, विशेषज्ञाः निवारकपरीक्षासु, स्वस्थजीवनशैलीं च स्वीकुर्वितुं च बलं दत्तवन्तः, विशेषतः ४५ वर्षाणाम् उपरि जनानां कृते। बृहदान्त्रस्य एषः कर्करोगः ‘कोलोरेक्टल’ कर्करोगः इति कथ्यते । एतत् पदं गुदा-गुदा-कर्क्कटयोः कृते प्रयुक्तम् अस्ति ।
विशेषज्ञानाम् अनुसारं सामान्यतया मन्यते यत् कर्करोगस्य पारिवारिक-इतिहासस्य व्यक्तिः रोगस्य विरुद्धं युद्धं कर्तुं कष्टं अनुभवति, परन्तु रोगस्य कारणं प्रायः जीवनशैल्याः सम्बद्धं भवति।वंशज-प्रकरणेषु अपि निवारक-प्रकरणेषु तस्य (कर्क्कटस्य) शीघ्रं शीघ्रं ज्ञापनम् ) परिणामे सुधारं कर्तुं शक्नोति।
जठरान्त्र, यकृत्-अग्नाशय-पित्त-कोलोरेक्टल-शल्यचिकित्सकः डॉ. विवेक-मङ्गला अवदत् यत्, “कर्क्कटः अनेकेभ्यः कारणेभ्यः भवति । अस्मिन् जीनानां भूमिका अवश्यं भवति, परन्तु केवलं १-२ प्रतिशतं प्रकरणाः आनुवंशिकाः सन्ति “सः अवदत्” यथा उक्तं, चिकित्सायाः अपेक्षया निवारणं श्रेष्ठम् । यदि परिवारे मलमूत्रस्य कर्करोगस्य इतिहासः अस्ति तर्हि सावधानतारूपेण तस्य परीक्षणं करणीयम् इति सल्लाहः दत्तः । ४५ वर्षाणाम् उपरि यस्य कस्यचित् परीक्षणं करणीयम्” इति ।
वैद्यानाम् मते असामान्य ऊतकवृद्धेः, मलमूत्रस्य कर्करोगस्य च सामान्यं लक्षणं भवति यत् मनुष्यस्य मलस्य संख्यायां परिवर्तनं भवति डॉ. मङ्गला अवदत् यत् कोलोरेक्टल् कर्करोगेण पीडितः इति निदानानन्तरं बहु चिन्ता कर्तुं न प्रयोजनम्। सः अवदत् यत् प्रथमद्वितीयचरणयोः कोलोरेक्टल-कर्क्कटस्य ९० प्रतिशताधिकेषु प्रकरणेषु रोगिणः चिकित्सितुं शक्यन्ते, तृतीयचरणस्य तु ७०-७५ प्रतिशतं रोगिणः चिकित्सितुं शक्यन्ते।
वैद्यः अवदत् यत् रोगस्य चतुर्थे चरणे गम्भीरस्थितेः रूपं गृहीत्वा अपि प्रायः ४० प्रतिशतं रोगिणः चिकित्सां कर्तुं शक्नुवन्ति। अखिलभारतीयचिकित्साविज्ञानसंस्थानस्य (एम्स), दिल्लीनगरस्य सर्जिकल ऑन्कोलॉजीविभागस्य प्राध्यापकः डॉ. एम डी रे इत्यनेन उक्तं यत् अध्ययनेन ज्ञायते यत् दोषपूर्णजीवनशैली, दुर्भोजनाभ्यासाः च युवानां मध्ये अपि कर्करोगस्य एतत् रूपं सामान्यं कुर्वन्ति। सः अवदत् यत् विगतपञ्चवर्षेषु अस्मिन् रोगे पीडितानां जनानां संख्या द्विगुणा अभवत्। पूर्वं एकलक्षे २-३ जनाः अस्य पीडिताः दृश्यन्ते स्म, अधुना तु एकलक्षे चत्वारि यावत् एतत् आकङ्कणं वर्धितम् अस्ति ।