
टेस्लाक्लबस्य मुख्यकार्यकारी एलोन् मस्कः पुनः विश्वस्य सर्वाधिकधनवान् व्यक्तिः अभवत् । सः फ्रान्सदेशस्य बर्नार्ड् अर्नाल्ट् इत्यस्य पराजयेन एतत् पदं प्राप्तवान् । ट्विट्टर्-सौदानां अनन्तरं टेस्ला शेयरमूल्ये च तीव्र पतनात् परं एलोन् मस्कस्य नेटवर्थ्-इत्यस्य महती न्यूनता आसीत् । यस्मात् कारणात् सः विश्वस्य अरबपतिसूचौ द्वितीयस्थाने स्खलितः । तथापि इदानीं पुनः प्रथमाङ्कस्थानं प्राप्तवान् ।
अस्मिन् वर्षे मस्कस्य धनं टेस्ला इन्क इत्यस्य स्टॉक् इत्यत्र प्रायः ७०% इत्येव शानदारं कूर्दनं दृष्टवान् । टेस्ला-समूहः ६ जनवरी-दिनाङ्के दिनान्तर-निम्न-स्तरात् प्रायः १००% अधिकः अस्ति यतः आर्थिक-सशक्तेः संकेतानां, फेडरल्-रिजर्व-व्याजदर वृद्धेः मन्दगतेः च मध्यं निवेशकाः स्टॉक्-उपरि दावं कुर्वन्ति एतेन सह टेस्ला-वाहनस्य अनेकानाम् मॉडल्-कारानाम् मूल्येषु कटौतीं कृत्वा कम्पनी स्वस्य विद्युत्-वाहनानां उच्च-माङ्गस्य लाभं अपि प्राप्तवती अस्ति ।
ब्लूमबर्ग् अरबपतिसूचकाङ्कस्य अनुसारं वर्तमानकाले एलोन् मस्कस्य धनं १८७ अरब डॉलरपर्यन्तं वर्धितम् अस्ति । यदा तु बर्नार्ड अर्नाल्ट् १८५ अरब डॉलरस्य सम्पत्त्या अरबपतिसूचौ द्वितीयस्थानं प्राप्तवान् ।